Srimad-Bhagavatam 1.19.26 — taṁ dvyaṣṭa-varṣaṁ su-kumāra-pāda-
तं द्व्यष्टवर्षं सुकुमारपाद- करोरुबाह्वंसकपोलगात्रम् । चार्वायताक्षोन्नसतुल्यकर्ण- सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ २६ ॥ taṁ dvyaṣṭa-varṣaṁ su-kumāra-pāda- karoru-bāhv-aṁsa-kapola-gātram cārv-āyatākṣonnasa-tulya-karṇa- subhrv-ānanaṁ kambu-sujāta-kaṇṭham tam — him; dvi–aṣṭa — sixteen; varṣam — years; su–kumāra — delicate; pāda — … Read More