Srimad-Bhagavatam 1.19.26 — taṁ dvyaṣṭa-varṣaṁ su-kumāra-pāda-

posted in: English 0

    तं द्व‌्यष्टवर्षं सुकुमारपाद- करोरुबाह्वंसकपोलगात्रम् । चार्वायताक्षोन्नसतुल्यकर्ण- सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ २६ ॥   taṁ dvyaṣṭa-varṣaṁ su-kumāra-pāda- karoru-bāhv-aṁsa-kapola-gātram cārv-āyatākṣonnasa-tulya-karṇa- subhrv-ānanaṁ kambu-sujāta-kaṇṭham   tam — him; dvi–aṣṭa — sixteen; varṣam — years; su–kumāra — delicate; pāda — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.23 — samāgatāḥ sarvata eva sarve

posted in: English 0

  समागता: सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे । नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥   samāgatāḥ sarvata eva sarve vedā yathā mūrti-dharās tri-pṛṣṭhe nehātha nāmutra ca kaścanārtha ṛte parānugraham ātma-śīlam   samāgatāḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.22 — āśrutya tad ṛṣi-gaṇa-vacaḥ parīkṣit

posted in: English 0

    आश्रुत्य तद‍ृषिगणवच: परीक्षित् समं मधुच्युद् गुरु चाव्यलीकम् । आभाषतैनानभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णो: ॥ २२ ॥   āśrutya tad ṛṣi-gaṇa-vacaḥ parīkṣit samaṁ madhu-cyud guru cāvyalīkam ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaś caritāni viṣṇoḥ   āśrutya — just … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.20 — na vā idaṁ rājarṣi-varya citraṁ

posted in: English 0

  न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामा: ॥ २० ॥   na vā idaṁ rājarṣi-varya citraṁ bhavatsu kṛṣṇaṁ samanuvrateṣu ye ’dhyāsanaṁ rāja-kirīṭa-juṣṭaṁ sadyo jahur bhagavat-pārśva-kāmāḥ   na — neither; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.17 — iti sma rājādhyavasāya-yuktaḥ

posted in: English 0

    इति स्म राजाध्यवसाययुक्त: प्राचीनमूलेषु कुशेषु धीर: । उदङ्‍मुखो दक्षिणकूल आस्ते समुद्रपत्‍न्‍या: स्वसुतन्यस्तभार: ॥ १७ ॥   iti sma rājādhyavasāya-yuktaḥ prācīna-mūleṣu kuśeṣu dhīraḥ udaṅ-mukho dakṣiṇa-kūla āste samudra-patnyāḥ sva-suta-nyasta-bhāraḥ   iti — thus; sma — as … Read More

Share/Cuota/Condividi:

Why did Balarama favor Duryodhana?

posted in: English 0

Chaitanya Charan das: It is because Krishna enjoys rasa in different ways with different people. So just like Krishna is God, but Mother Yasoda sometimes chastises Krishna, she ties Krishna, threatens him. Why does she do … Read More

Share/Cuota/Condividi:

Who are your parents?

posted in: English 0

  The wife of Upananda asked Krishna,   “Who is Your father? Who is Your mother? Please tell us.”   Again beaming that irresistible smile, Krishna-kumara pointed toward Yasoda and Nanda Baba with His leaf-like fingers. … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.16 punaś ca bhūyād bhagavaty anante

posted in: English 0

    पुनश्च भूयाद्भगवत्यनन्ते रति: प्रसङ्गश्च तदाश्रयेषु । महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्य: ॥ १६ ॥   punaś ca bhūyād bhagavaty anante ratiḥ prasaṅgaś ca tad-āśrayeṣu mahatsu yāṁ yām upayāmi sṛṣṭiṁ maitry astu … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.11 anye ca devarṣi-brahmarṣi-varyā

posted in: English 0

      अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेता- नभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥   anye ca devarṣi-brahmarṣi-varyā rājarṣi-varyā aruṇādayaś ca nānārṣeya-pravarān sametān abhyarcya rājā śirasā vavande   anye — many others; … Read More

Share/Cuota/Condividi:

Om

posted in: English 0

la vibrazione sonora che contiene le potenze divine.   “Pranava [om], or the omkara in the Vedas, is the primeval hymn. This transcendental sound is identical with the form of the Lord. All the Vedic hymns … Read More

Share/Cuota/Condividi:
1 220 221 222 223 224 225 226 469