Vamata, meaning
#vamata वामतः indecl. vAmataH to the left वामतः चल sent. vAmataH cala Keep to the left! गृहस्य वामतः एव सर्वाणिपुष्पसस्यानि आरोपयाम | तदेवसुन्दरं भविष्यति sent. gRhasya vAmataH eva sarvANipuSpasasyAni AropayAma | tadevasundaraM bhaviSyati Let … Read More
Srimad-Bhagavatam 1.3 Kṛṣṇa Is the Source of All Incarnations – only verses
CHAPTER THREE Kṛṣṇa Is the Source of All Incarnations Text 1: Sūta said: In the beginning of the creation, the Lord first expanded Himself in the universal form of the puruṣa incarnation and manifested all the … Read More
Srimad-Bhagavatam 1.2.34
ŚB 1.2.34 भावयत्येष सत्त्वेन लोकान् वै लोकभावन: । लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ ३४ ॥ bhāvayaty eṣa sattvena lokān vai loka-bhāvanaḥ līlāvatārānurato deva-tiryaṅ-narādiṣu Synonyms bhāvayati — maintains; eṣaḥ — all these; sattvena — in the mode of goodness; … Read More
Srimad-Bhagavatam 1.2.32
ŚB 1.2.32 यथा ह्यवहितो वह्निर्दारुष्वेक: स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥ yathā hy avahito vahnir dāruṣv ekaḥ sva-yoniṣu nāneva bhāti viśvātmā bhūteṣu ca tathā pumān Synonyms yathā — as much … Read More
Srimad-Bhagavatam 1.2.33
ŚB 1.2.33 असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभि: । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥ asau guṇamayair bhāvair bhūta-sūkṣmendriyātmabhiḥ sva-nirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tad-guṇān Synonyms asau — that Paramātmā; guṇa–mayaiḥ — influenced by the modes of nature; bhāvaiḥ … Read More
Srimad-Bhagavatam 1.2.28-29
ŚB 1.2.28-29 वासुदेवपरा वेदा वासुदेवपरा मखा: । वासुदेवपरा योगा वासुदेवपरा: क्रिया: ॥ २८ ॥ वासुदेवपरं ज्ञानं वासुदेवपरं तप: । वासुदेवपरो धर्मो वासुदेवपरा गति: ॥ २९ ॥ vāsudeva-parā vedā vāsudeva-parā makhāḥ vāsudeva-parā yogā vāsudeva-parāḥ kriyāḥ vāsudeva-paraṁ jñānaṁ … Read More