Badha

posted in: English 0

#Badha bāḍha बाढ a. (compar. साधीयस् superl. साधिष्ठ) 1 Firm, strong. -2 Much, excessive. -3 Loud. -ढम् ind. 1 Assuredly, certainly, surely, really; oh yes ? (in answer to questions); तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् Bhāg. 1.8.45; … Read More

Share/Cuota/Condividi:

Be it so

posted in: English 0

#astu, #evam, #nanu, #be it so   astu (3. sg. Imper.) , let it be, be it so   evam ind. (fr. pronominal base e– ;probably connected with 1. ev/a–), thus, in this way, in such … Read More

Share/Cuota/Condividi:

Asthi

posted in: English 0

#asthi   अस्थि n. asthi bone   अष्टीला f. aSTIlA anvil   अस्तीनि n. astIni { asthan } bones [Plural]   अस्थिका f. asthikA ossicle   अस्थिका f. asthikA bonelet   आस्थित ppp. Asthita occupied [seat] … Read More

Share/Cuota/Condividi:

Vamata, meaning

posted in: English 0

#vamata वामतः indecl. vAmataH to the left   वामतः चल sent. vAmataH cala Keep to the left!   गृहस्य वामतः एव सर्वाणिपुष्पसस्यानि आरोपयाम | तदेवसुन्दरं भविष्यति sent. gRhasya vAmataH eva sarvANipuSpasasyAni AropayAma | tadevasundaraM bhaviSyati Let … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.34

posted in: English 0

ŚB 1.2.34 भावयत्येष सत्त्वेन लोकान् वै लोकभावन: । लीलावतारानुरतो देवतिर्यङ्‍नरादिषु ॥ ३४ ॥ bhāvayaty eṣa sattvena lokān vai loka-bhāvanaḥ līlāvatārānurato deva-tiryaṅ-narādiṣu Synonyms bhāvayati — maintains; eṣaḥ — all these; sattvena — in the mode of goodness; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.32

posted in: English 0

ŚB 1.2.32 यथा ह्यवहितो वह्निर्दारुष्वेक: स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥ yathā hy avahito vahnir dāruṣv ekaḥ sva-yoniṣu nāneva bhāti viśvātmā bhūteṣu ca tathā pumān Synonyms yathā — as much … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.33

posted in: English 0

ŚB 1.2.33 असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभि: । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥ asau guṇamayair bhāvair bhūta-sūkṣmendriyātmabhiḥ sva-nirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tad-guṇān Synonyms asau — that Paramātmā; guṇa–mayaiḥ — influenced by the modes of nature; bhāvaiḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.28-29

posted in: English 0

ŚB 1.2.28-29 वासुदेवपरा वेदा वासुदेवपरा मखा: । वासुदेवपरा योगा वासुदेवपरा: क्रिया: ॥ २८ ॥ वासुदेवपरं ज्ञानं वासुदेवपरं तप: । वासुदेवपरो धर्मो वासुदेवपरा गति: ॥ २९ ॥ vāsudeva-parā vedā vāsudeva-parā makhāḥ vāsudeva-parā yogā vāsudeva-parāḥ kriyāḥ vāsudeva-paraṁ jñānaṁ … Read More

Share/Cuota/Condividi:
1 438 439 440 441 442 443 444 467