Srimad-Bhagavatam 1.2.26
ŚB 1.2.26 मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ । नारायणकला: शान्ता भजन्ति ह्यनसूयव: ॥ २६ ॥ mumukṣavo ghora-rūpān hitvā bhūta-patīn atha nārāyaṇa-kalāḥ śāntā bhajanti hy anasūyavaḥ Synonyms mumukṣavaḥ — persons desiring liberation; ghora — horrible, ghastly; rūpān — … Read More