Srimad-Bhagavatam 1.19.24

posted in: English 0

ŚB 1.19.24 ततश्च व: पृच्छ्‍यमिमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् । सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ता: ॥ २४ ॥ tataś ca vaḥ pṛcchyam imaṁ vipṛcche viśrabhya viprā iti kṛtyatāyām sarvātmanā mriyamāṇaiś ca kṛtyaṁ śuddhaṁ ca … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.22

posted in: English 0

ŚB 1.19.22 आश्रुत्य तद‍ृषिगणवच: परीक्षित् समं मधुच्युद् गुरु चाव्यलीकम् । आभाषतैनानभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णो: ॥ २२ ॥ āśrutya tad ṛṣi-gaṇa-vacaḥ parīkṣit samaṁ madhu-cyud guru cāvyalīkam ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaś caritāni viṣṇoḥ Synonyms āśrutya — just after … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.28

posted in: English 0

ŚB 1.19.28 श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन । प्रत्युत्थितास्ते मुनय: स्वासनेभ्य- स्तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ २८ ॥ śyāmaṁ sadāpīvya-vayo-’ṅga-lakṣmyā strīṇāṁ mano-jñaṁ rucira-smitena pratyutthitās te munayaḥ svāsanebhyas tal-lakṣaṇa-jñā api gūḍha-varcasam Synonyms śyāmam — blackish; sadā — always; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.21

posted in: English 0

ŚB 1.19.21 सर्वे वयं तावदिहास्महेऽथ कलेवरं यावदसौ विहाय । लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधान: ॥ २१ ॥ sarve vayaṁ tāvad ihāsmahe ’tha kalevaraṁ yāvad asau vihāya lokaṁ paraṁ virajaskaṁ viśokaṁ yāsyaty ayaṁ bhāgavata-pradhānaḥ Synonyms sarve … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.17

posted in: English 0

ŚB 1.19.17 इति स्म राजाध्यवसाययुक्त: प्राचीनमूलेषु कुशेषु धीर: । उदङ्‍मुखो दक्षिणकूल आस्ते समुद्रपत्‍न्‍या: स्वसुतन्यस्तभार: ॥ १७ ॥ iti sma rājādhyavasāya-yuktaḥ prācīna-mūleṣu kuśeṣu dhīraḥ udaṅ-mukho dakṣiṇa-kūla āste samudra-patnyāḥ sva-suta-nyasta-bhāraḥ Synonyms iti — thus; sma — as in … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.18

posted in: English 0

ŚB 1.19.18 एवं च तस्मिन्नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घा: । प्रशस्य भूमौ व्यकिरन् प्रसूनै- र्मुदा मुहुर्दुन्दुभयश्च नेदु: ॥ १८ ॥ evaṁ ca tasmin nara-deva-deve prāyopaviṣṭe divi deva-saṅghāḥ praśasya bhūmau vyakiran prasūnair mudā muhur dundubhayaś ca neduḥ Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.15

posted in: English 0

ŚB 1.19.15 तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे । द्विजोपसृष्ट: कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथा: ॥ १५ ॥ taṁ mopayātaṁ pratiyantu viprā gaṅgā ca devī dhṛta-cittam īśe dvijopasṛṣṭaḥ kuhakas takṣako vā daśatv alaṁ gāyata … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.13

posted in: English 0

ŚB 1.19.13 राजोवाच rājovāca aho vayaṁ dhanyatamā nṛpāṇāṁ mahattamānugrahaṇīya-śīlāḥ rājñāṁ kulaṁ brāhmaṇa-pāda-śaucād dūrād visṛṣṭaṁ bata garhya-karma Synonyms rājā uvāca — the fortunate King said; aho — ah; vayam — we; dhanya–tamāḥ — most thankful; nṛpāṇām — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.8

posted in: English 0

ŚB 1.19.8 तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनय: सशिष्या: । प्रायेण तीर्थाभिगमापदेशै: स्वयं हि तीर्थानि पुनन्ति सन्त: ॥ ८ ॥ tatropajagmur bhuvanaṁ punānā mahānubhāvā munayaḥ sa-śiṣyāḥ prāyeṇa tīrthābhigamāpadeśaiḥ svayaṁ hi tīrthāni punanti santaḥ Synonyms tatra — there; upajagmuḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.5

posted in: English 0

ŚB 1.19.5 अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्‌घ्रिसेवामधिमन्यमान उपाविशत् प्रायममर्त्यनद्याम् ॥ ५ ॥ atho vihāyemam amuṁ ca lokaṁ vimarśitau heyatayā purastāt kṛṣṇāṅghri-sevām adhimanyamāna upāviśat prāyam amartya-nadyām Synonyms atho — thus; vihāya — giving … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.2

posted in: English 0

ŚB 1.19.2 ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥ dhruvaṁ tato me kṛta-deva-helanād duratyayaṁ vyasanaṁ nāti-dīrghāt tad astu kāmaṁ hy agha-niṣkṛtāya me yathā na … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.6.

posted in: English 0

महर्षय: सप्‍त पूर्वे चत्वारो मनवस्तथा । मद्भ‍ावा मानसा जाता येषां लोक इमा: प्रजा: ॥ ६ ॥ maharṣayaḥ sapta pūrve catvāro manavas tathā mad-bhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ Synonyms mahā-ṛṣayaḥ — the great sages; sapta … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.30

posted in: English 0

प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥ prahlādaś cāsmi daityānāṁ kālaḥ kalayatām aham mṛgāṇāṁ ca mṛgendro ’haṁ vainateyaś ca pakṣiṇām Synonyms prahlādaḥ — Prahlāda; ca — also; asmi — I … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.30

posted in: English 0

लेलिह्यसे ग्रसमान: समन्ता- ल्ल‍ोकान्समग्रान्वदनैज्‍र्वलद्भ‍िः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्रा: प्रतपन्ति विष्णो ॥ ३० ॥ lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ tejobhir āpūrya jagat samagraṁ bhāsas tavogrāḥ pratapanti viṣṇo Synonyms lelihyase — You are licking; grasamānaḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.18

posted in: English 0

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्यय: शाश्वतधर्मगोप्‍ता सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥ tvam akṣaraṁ paramaṁ veditavyaṁ tvam asya viśvasya paraṁ nidhānam tvam avyayaḥ śāśvata-dharma-goptā sanātanas tvaṁ puruṣo mato me Synonyms tvam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.15

posted in: English 0

अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थ- मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥ arjuna uvāca paśyāmi devāṁs tava deva dehe sarvāṁs tathā bhūta-viśeṣa-saṅghān brahmāṇam īśaṁ kamalāsana-stham ṛṣīṁś ca sarvān uragāṁś ca divyān … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.47

posted in: English 0

ŚB 1.18.47 अपापेषु स्वभृत्येषु बालेनापक्‍वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥ apāpeṣu sva-bhṛtyeṣu bālenāpakva-buddhinā pāpaṁ kṛtaṁ tad bhagavān sarvātmā kṣantum arhati Synonyms apāpeṣu — unto one who is completely free from all sins; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.44

posted in: English 0

ŚB 1.18.44 तदद्य न: पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जना: ॥ ४४ ॥ tad adya naḥ pāpam upaity ananvayaṁ yan naṣṭa-nāthasya vasor vilumpakāt parasparaṁ ghnanti śapanti vṛñjate paśūn striyo ’rthān … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.41

posted in: English 0

ŚB 1.18.41 निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृत- मल्पीयसि द्रोह उरुर्दमो धृत: ॥ ४१ ॥ niśamya śaptam atad-arhaṁ narendraṁ sa brāhmaṇo nātmajam abhyanandat aho batāṁho mahad adya te kṛtam alpīyasi … Read More

Share/Cuota/Condividi:
1 458 459 460 461 462 463 464 469