Bhagavad-gita 9.23

posted in: English 0

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विता: । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥ ye ’py anya-devatā-bhaktā yajante śraddhayānvitāḥ te ’pi mām eva kaunteya yajanty avidhi-pūrvakam Synonyms ye — those who; api — also; anya — of other; devatā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.22

posted in: English 0

अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥ ananyāś cintayanto māṁ ye janāḥ paryupāsate teṣāṁ nityābhiyuktānāṁ yoga-kṣemaṁ vahāmy aham Synonyms ananyāḥ — having no other object; cintayantaḥ — concentrating; mām — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.21

posted in: English 0

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥ te taṁ bhuktvā svarga-lokaṁ viśālaṁ kṣīṇe puṇye martya-lokaṁ viśanti evaṁ trayī-dharmam anuprapannā gatāgataṁ kāma-kāmā labhante Synonyms te — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.20

posted in: English 0

त्रैविद्या मां सोमपा: पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोक- मश्न‍न्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥ trai-vidyā māṁ soma-pāḥ pūta-pāpā yajñair iṣṭvā svar-gatiṁ prārthayante te puṇyam āsādya surendra-lokam aśnanti divyān divi deva-bhogān Synonyms trai-vidyāḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.19

posted in: English 0

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्च‍ाहमर्जुन ॥ १९ ॥ tapāmy aham ahaṁ varṣaṁ nigṛhṇāmy utsṛjāmi ca amṛtaṁ caiva mṛtyuś ca sad asac cāham arjuna Synonyms tapāmi — give heat; aham — I; aham … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.18

posted in: English 0

गतिर्भर्ता प्रभु: साक्षी निवास: शरणं सुहृत् । प्रभव: प्रलय: स्थानं निधानं बीजमव्ययम् ॥ १८ ॥ gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījam avyayam Synonyms gatiḥ — goal; bhartā — sustainer; prabhuḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.17.

posted in: English 0

पिताहमस्य जगतो माता धाता पितामह: । वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥ pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁ-kāra ṛk sāma yajur eva ca Synonyms pitā — father; aham — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.16.

posted in: English 0

अहं क्रतुरहं यज्ञ: स्वधाहमहमौषधम् । मन्‍त्रोऽहमहमेवाज्यमहमग्न‍िरहं हुतम् ॥ १६ ॥ ahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣadham mantro ’ham aham evājyam aham agnir ahaṁ hutam Synonyms aham — I; kratuḥ — Vedic ritual; aham — I; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.15.

posted in: English 0

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥ jñāna-yajñena cāpy anye yajanto mām upāsate ekatvena pṛthaktvena bahudhā viśvato-mukham Synonyms jñāna-yajñena — by cultivation of knowledge; ca — also; api — certainly; anye … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.14

posted in: English 0

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: । नमस्यन्तश्च मां भक्त्य‍ा नित्ययुक्ता उपासते ॥ १४ ॥ satataṁ kīrtayanto māṁ yatantaś ca dṛḍha-vratāḥ namasyantaś ca māṁ bhaktyā nitya-yuktā upāsate Synonyms satatam — always; kīrtayantaḥ — chanting; mām — about … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.13

posted in: English 0

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता: । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥ mahātmānas tu māṁ pārtha daivīṁ prakṛtim āśritāḥ bhajanty ananya-manaso jñātvā bhūtādim avyayam Synonyms mahā-ātmānaḥ — the great souls; tu — but; mām — unto … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.12

posted in: English 0

मोघाशा मोघकर्माणो मोघज्ञाना विचेतस: । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता: ॥ १२ ॥ moghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ rākṣasīm āsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ Synonyms mogha-āśāḥ — baffled in their hopes; mogha-karmāṇaḥ — baffled in fruitive activities; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.10.

posted in: English 0

मयाध्यक्षेण प्रकृति: सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥ mayādhyakṣeṇa prakṛtiḥ sūyate sa-carācaram hetunānena kaunteya jagad viparivartate Synonyms mayā — by Me; adhyakṣeṇa — by superintendence; prakṛtiḥ — material nature; sūyate — manifests; sa … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.11

posted in: English 0

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥ avajānanti māṁ mūḍhā mānuṣīṁ tanum āśritam paraṁ bhāvam ajānanto mama bhūta-maheśvaram Synonyms avajānanti — deride; mām — Me; mūḍhāḥ — foolish men; mānuṣīm … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.9.

posted in: English 0

न च मां तानि कर्माणि निबध्‍नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥ na ca māṁ tāni karmāṇi nibadhnanti dhanañ-jaya udāsīna-vad āsīnam asaktaṁ teṣu karmasu Synonyms na — never; ca — also; mām — Me; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.8.

posted in: English 0

  प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥ prakṛtiṁ svām avaṣṭabhya visṛjāmi punaḥ punaḥ bhūta-grāmam imaṁ kṛtsnam avaśaṁ prakṛter vaśāt Synonyms prakṛtim — the material nature; svām — of My personal … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.7

posted in: English 0

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥ sarva-bhūtāni kaunteya prakṛtiṁ yānti māmikām kalpa-kṣaye punas tāni kalpādau visṛjāmy aham Synonyms sarva-bhūtāni — all created entities; kaunteya — O son of Kuntī; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.6.

posted in: English 0

  यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥ yathākāśa-sthito nityaṁ vāyuḥ sarvatra-go mahān tathā sarvāṇi bhūtāni mat-sthānīty upadhāraya Synonyms yathā — just as; ākāśa-sthitaḥ — situated in the sky; nityam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.5.

posted in: English 0

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावन: ॥ ५ ॥ na ca mat-sthāni bhūtāni paśya me yogam aiśvaram bhūta-bhṛn na ca bhūta-stho mamātmā bhūta-bhāvanaḥ Synonyms na — never; ca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.4.

posted in: English 0

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥ mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā mat-sthāni sarva-bhūtāni na cāhaṁ teṣv avasthitaḥ Synonyms mayā — by Me; tatam — pervaded; idam — this; … Read More

Share/Cuota/Condividi:
1 460 461 462 463 464 465 466