Bhagavad-gita 8.27

posted in: English 0

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥ naite sṛtī pārtha jānan yogī muhyati kaścana tasmāt sarveṣu kāleṣu yoga-yukto bhavārjuna Synonyms na — never; ete — these two; sṛtī — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.26

posted in: English 0

श‍ुक्ल‍कृष्णे गती ह्येते जगत: शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुन: ॥ २६ ॥ śukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate ekayā yāty anāvṛttim anyayāvartate punaḥ Synonyms śukla — light; kṛṣṇe — and darkness; gatī — ways … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.25

posted in: English 0

धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥ dhūmo rātris tathā kṛṣṇaḥ ṣaṇ-māsā dakṣiṇāyanam tatra cāndramasaṁ jyotir yogī prāpya nivartate Synonyms dhūmaḥ — smoke; rātriḥ — night; tathā — also; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.23.

posted in: English 0

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥ yatra kāle tv anāvṛttim āvṛttiṁ caiva yoginaḥ prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha Synonyms yatra — at which; kāle — time; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.24.

posted in: English 0

अग्न‍िर्ज्योतिरह: शुक्ल‍ः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: ॥ २४ ॥ agnir jyotir ahaḥ śuklaḥ ṣaṇ-māsā uttarāyaṇam tatra prayātā gacchanti brahma brahma-vido janāḥ Synonyms agniḥ — fire; jyotiḥ — light; ahaḥ — day; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.21.

posted in: English 0

अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥ avyakto ’kṣara ity uktas tam āhuḥ paramāṁ gatim yaṁ prāpya na nivartante tad dhāma paramaṁ mama Synonyms avyaktaḥ — unmanifested; akṣaraḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.22.

posted in: English 0

पुरुष: स पर: पार्थ भक्त्य‍ा लभ्यस्त्वनन्यया । यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥ puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam Synonyms puruṣaḥ — the Supreme Personality; saḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.20.

posted in: English 0

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: । य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥ paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati Synonyms paraḥ — transcendental; tasmāt — to that; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.19.

posted in: English 0

भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥ bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate rātry-āgame ’vaśaḥ pārtha prabhavaty ahar-āgame Synonyms bhūta-grāmaḥ — the aggregate of all living entities; saḥ — these; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.18.

posted in: English 0

अव्यक्ताद्‍ व्यक्तय: सर्वा: प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥ avyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame rātry-āgame pralīyante tatraivāvyakta-saṁjñake Synonyms avyaktāt — from the unmanifest; vyaktayaḥ — living entities; sarvāḥ — all; prabhavanti — become manifest; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.15

posted in: English 0

मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् । नाप्‍नुवन्ति महात्मान: संसिद्धिं परमां गता: ॥ १५ ॥ mām upetya punar janma duḥkhālayam aśāśvatam nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ Synonyms mām — Me; upetya — achieving; punaḥ — again; janma — birth; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.14

posted in: English 0

अनन्यचेता: सततं यो मां स्मरति नित्यश: । तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥ १४ ॥ ananya-cetāḥ satataṁ yo māṁ smarati nityaśaḥ tasyāhaṁ su-labhaḥ pārtha nitya-yuktasya yoginaḥ Synonyms ananya-cetāḥ — without deviation of the mind; satatam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.13.

posted in: English 0

ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥ oṁ ity ekākṣaraṁ brahma vyāharan mām anusmaran yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim Synonyms oṁ — the combination of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.11.

posted in: English 0

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा: । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥ yad akṣaraṁ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ yad icchanto brahma-caryaṁ caranti tat te padaṁ saṅgraheṇa pravakṣye Synonyms yat … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.10.

posted in: English 0

प्रयाणकाले मनसाचलेन भक्त्य‍ा युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्य- क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥ prayāṇa-kāle manasācalena bhaktyā yukto yoga-balena caiva bhruvor madhye prāṇam āveśya samyak sa taṁ paraṁ puruṣam upaiti divyam Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.9.

posted in: English 0

कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्य: । सर्वस्य धातारमचिन्त्यरूप- मादित्यवर्णं तमस: परस्तात् ॥ ९ ॥ kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared yaḥ sarvasya dhātāram acintya-rūpam āditya-varṇaṁ tamasaḥ parastāt Synonyms kavim — the one who knows everything; purāṇam — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.8.

posted in: English 0

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥ abhyāsa-yoga-yuktena cetasā nānya-gāminā paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan Synonyms abhyāsa-yoga — in the practice of meditation; yuktena — being engaged; cetasā — by the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.6.

posted in: English 0

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भ‍ावभावित: ॥ ६ ॥ yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ Synonyms yam yam — whatever; vā api … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.2.

posted in: English 0

अधियज्ञ: कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभि: ॥ २ ॥ adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana prayāṇa-kāle ca kathaṁ jñeyo ’si niyatātmabhiḥ Synonyms adhiyajñaḥ — the Lord of sacrifice; katham — how; … Read More

Share/Cuota/Condividi:
1 461 462 463 464 465 466