Bhagavad-gita 9.17.
पिताहमस्य जगतो माता धाता पितामह: । वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥ pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁ-kāra ṛk sāma yajur eva ca Synonyms pitā — father; aham — … Read More
पिताहमस्य जगतो माता धाता पितामह: । वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥ pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁ-kāra ṛk sāma yajur eva ca Synonyms pitā — father; aham — … Read More
अहं क्रतुरहं यज्ञ: स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥ ahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣadham mantro ’ham aham evājyam aham agnir ahaṁ hutam Synonyms aham — I; kratuḥ — Vedic ritual; aham — I; … Read More
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥ jñāna-yajñena cāpy anye yajanto mām upāsate ekatvena pṛthaktvena bahudhā viśvato-mukham Synonyms jñāna-yajñena — by cultivation of knowledge; ca — also; api — certainly; anye … Read More
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥ satataṁ kīrtayanto māṁ yatantaś ca dṛḍha-vratāḥ namasyantaś ca māṁ bhaktyā nitya-yuktā upāsate Synonyms satatam — always; kīrtayantaḥ — chanting; mām — about … Read More
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता: । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥ mahātmānas tu māṁ pārtha daivīṁ prakṛtim āśritāḥ bhajanty ananya-manaso jñātvā bhūtādim avyayam Synonyms mahā-ātmānaḥ — the great souls; tu — but; mām — unto … Read More
मोघाशा मोघकर्माणो मोघज्ञाना विचेतस: । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता: ॥ १२ ॥ moghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ rākṣasīm āsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ Synonyms mogha-āśāḥ — baffled in their hopes; mogha-karmāṇaḥ — baffled in fruitive activities; … Read More
मयाध्यक्षेण प्रकृति: सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥ mayādhyakṣeṇa prakṛtiḥ sūyate sa-carācaram hetunānena kaunteya jagad viparivartate Synonyms mayā — by Me; adhyakṣeṇa — by superintendence; prakṛtiḥ — material nature; sūyate — manifests; sa … Read More
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥ avajānanti māṁ mūḍhā mānuṣīṁ tanum āśritam paraṁ bhāvam ajānanto mama bhūta-maheśvaram Synonyms avajānanti — deride; mām — Me; mūḍhāḥ — foolish men; mānuṣīm … Read More
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥ na ca māṁ tāni karmāṇi nibadhnanti dhanañ-jaya udāsīna-vad āsīnam asaktaṁ teṣu karmasu Synonyms na — never; ca — also; mām — Me; … Read More
प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥ prakṛtiṁ svām avaṣṭabhya visṛjāmi punaḥ punaḥ bhūta-grāmam imaṁ kṛtsnam avaśaṁ prakṛter vaśāt Synonyms prakṛtim — the material nature; svām — of My personal … Read More
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥ sarva-bhūtāni kaunteya prakṛtiṁ yānti māmikām kalpa-kṣaye punas tāni kalpādau visṛjāmy aham Synonyms sarva-bhūtāni — all created entities; kaunteya — O son of Kuntī; … Read More
यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥ yathākāśa-sthito nityaṁ vāyuḥ sarvatra-go mahān tathā sarvāṇi bhūtāni mat-sthānīty upadhāraya Synonyms yathā — just as; ākāśa-sthitaḥ — situated in the sky; nityam … Read More
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावन: ॥ ५ ॥ na ca mat-sthāni bhūtāni paśya me yogam aiśvaram bhūta-bhṛn na ca bhūta-stho mamātmā bhūta-bhāvanaḥ Synonyms na — never; ca — … Read More
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥ mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā mat-sthāni sarva-bhūtāni na cāhaṁ teṣv avasthitaḥ Synonyms mayā — by Me; tatam — pervaded; idam — this; … Read More
अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥ aśraddadhānāḥ puruṣā dharmasyāsya paran-tapa aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani Synonyms aśraddadhānāḥ — those who are faithless; puruṣāḥ — such persons; dharmasya — toward the process … Read More
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥ rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam Synonyms rāja-vidyā — the king of education; rāja-guhyam — the king of confidential knowledge; pavitram … Read More
श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥ śrī-bhagavān uvāca idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt Synonyms śrī-bhagavān uvāca — the Supreme Personality of … Read More
वेदेषु यज्ञेषु तप:सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥ vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yat puṇya-phalaṁ pradiṣṭam atyeti tat sarvam idaṁ viditvā yogī paraṁ sthānam upaiti cādyam … Read More
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥ naite sṛtī pārtha jānan yogī muhyati kaścana tasmāt sarveṣu kāleṣu yoga-yukto bhavārjuna Synonyms na — never; ete — these two; sṛtī — … Read More
शुक्लकृष्णे गती ह्येते जगत: शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुन: ॥ २६ ॥ śukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate ekayā yāty anāvṛttim anyayāvartate punaḥ Synonyms śukla — light; kṛṣṇe — and darkness; gatī — ways … Read More