Srimad-Bhagavatam 1.1.16 – ko vā bhagavatas tasya
ŚB 1.1.16 को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मण: । शुद्धिकामो न शृणुयाद्यश: कलिमलापहम् ॥ १६ ॥ ko vā bhagavatas tasya puṇya-ślokeḍya-karmaṇaḥ śuddhi-kāmo na śṛṇuyād yaśaḥ kali-malāpaham kaḥ — who; vā — rather; bhagavataḥ — of the … Read More