Bhagavad-gita 2.27 – jātasya hi dhruvo mṛtyur

posted in: English 0

#BG 2.27     जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥   jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi   … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.22 – vāsāṁsi jīrṇāni yathā vihāya

posted in: English 0

#BG 2.22     वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥ २२ ॥   vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāny … Read More

Share/Cuota/Condividi:

Suparna, meaning

posted in: English 0

A bird with beautiful feathers.   सुपर्ण adj. suparNa having beautiful leaves   सुपर्ण adj. suparNa having beautiful wings   सुपर्णा f. suparNA mother of garuDa   सुपर्णा f. suparNA pool with plenty of lotuses   … Read More

Share/Cuota/Condividi:

Pinaki (Pinaka)

posted in: English 0

#Pinaki: Another name for Siva, meaning He who hollds the bow called #Pinaka. Pinaka was formerly the three-forked spike of Siva. Once it fell down from the hands of Siva and on falling down took the … Read More

Share/Cuota/Condividi:

Bhaumana

posted in: English 0

#Bhaumana means belonging to the Earth. Another name for #Visvakarma     भौमन m. Name of viśva-karman-   (prob. wrong reading for bhauvana-). View this entry on the original dictionary page scan.      Apte Search … Read More

Share/Cuota/Condividi:

Laksana, a celestial maiden

posted in: English 0

  #Laksana, a celestial maiden. This maiden took part in the birth day celebrations of Arjuna.   (Sloka 62, Chapter 122, Adi Parva, M.B.).

Share/Cuota/Condividi:

Bhagavad-gita 2.20 – na jāyate mriyate vā kadācin

posted in: English 0

#BG 2.20   न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥   na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.17 – avināśi tu tad viddhi

posted in: English 0

#BG 2.17   अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥   avināśi tu tad viddhi yena sarvam idaṁ tatam vināśam avyayasyāsya na kaścit kartum arhati   avināśi — imperishable; tu … Read More

Share/Cuota/Condividi:

Surya, el dios del sol

Este documento ha sido traducido del inglés con Google translate y no ha sido editado. Por lo tanto, es posible que haya errores. Para cualquier aclaración, contáctenos. El Dios que ilumina los mundos. 1) Nacimiento. Se … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.15 – yaṁ hi na vyathayanty ete

posted in: English 0

#BG 2.15   यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥   yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate   yam — one to whom; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.12 – na tv evāhaṁ jātu nāsaṁ

posted in: English 0

#BG 2.12   न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव नभविष्यामः सर्वे वयमतः परम् ॥ १२ ॥ na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.11 – śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ

posted in: English 0

  श्री भगवानुवाच अशोच्यनन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥   śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ   śrī–bhagavān uvāca — the Supreme Personality of Godhead … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.7 – kārpaṇya-doṣopahata-svabhāvaḥ

posted in: English 0

#BG 2.7   कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्‍चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥   kārpaṇya-doṣopahata-svabhāvaḥ pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ yac chreyaḥ syān niścitaṁ brūhi tan me śiṣyas te ’haṁ śādhi … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.4 – arjuna uvāca kathaṁ bhīṣmam ahaṁ saṅkhye

posted in: English 0

  अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥   arjuna uvāca kathaṁ bhīṣmam ahaṁ saṅkhye droṇaṁ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana   arjunaḥ uvāca — Arjuna said; … Read More

Share/Cuota/Condividi:
1 375 376 377 378 379 380 381 636