Srimad-Bhagavatam 1.1.18
अथाख्याहिहरेर्धीमन्नवतारकथा: शुभा: । लीला विदधत: स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥ athākhyāhi harer dhīmann avatāra-kathāḥ śubhāḥ līlā vidadhataḥ svairam īśvarasyātma-māyayā Synonyms atha — therefore; ākhyāhi — describe; hareḥ — of the Lord; dhīman — O sagacious one; … Read More