Bhagavad-gita 1.1. dharma-kṣetre kuru-kṣetre

posted in: English 0

  धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: । मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥ dhṛtarāṣṭra uvāca dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya   dhṛtarāṣṭraḥ uvāca — King Dhṛtarāṣṭra said; dharma-kṣetre — … Read More

Share/Cuota/Condividi:

Parashuram !

  Hare Krsna Maharaj, Srila Manonatha Prabhu ,por favor acepte mis reverencias, todas las glorias a Srila Prabhupad. Permitame hacer unas preguntas!   1- Que fue lo que ocurrio con Jamadagni (el padre de Parashuram), que … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.21

posted in: English 0

आदित्यानामहं विष्णुर्ज्योतिषां रविरंश‍ुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥ ādityānām ahaṁ viṣṇur jyotiṣāṁ ravir aṁśumān marīcir marutām asmi nakṣatrāṇām ahaṁ śaśī Synonyms ādityānām — of the Ādityas; aham — I am; viṣṇuḥ — the Supreme … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.17

posted in: English 0

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥ kathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan keṣu keṣu ca bhāveṣu cintyo ’si bhagavan mayā Synonyms katham — how; vidyām aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.7

posted in: English 0

ŚB 2.4.7 यथा गोपायति विभुर्यथा संयच्छते पुन: । यां यां शक्तिमुपाश्रित्य पुरुशक्ति: पर: पुमान् । आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥ ७ ॥ yathā gopāyati vibhur yathā saṁyacchate punaḥ yāṁ yāṁ śaktim upāśritya puru-śaktiḥ paraḥ … Read More

Share/Cuota/Condividi:

Kim, meaning

posted in: English 0

#Kim   किम् ind. kim what? how? whence? wherefore? why?   किम् ind. kim wherefore then?   किम् ind. kim what for?   किम् indecl. kim whence?   किम् indecl. kim why?   किम् indecl. kim … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.3.

posted in: English 0

  क्ल‍ैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥   klaibyaṁ mā sma gamaḥ pārtha naitat tvayy upapadyate kṣudraṁ hṛdaya-daurbalyaṁ tyaktvottiṣṭha paran-tapa   Synonyms klaibyam — impotence; mā sma — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.39.

posted in: English 0

  कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ३९ ॥ kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ dharme naṣṭe kulaṁ kṛtsnam adharmo ’bhibhavaty uta Synonyms kula-kṣaye — in destroying the family; praṇaśyanti — become vanquished; kula-dharmāḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.28.

posted in: English 0

  अर्जुन उवाच   दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ।   सीदन्ति मम गात्राणि मुखं च परिश‍ुष्यति ॥ २८ ॥   arjuna uvāca dṛṣṭvemaṁ sva-janaṁ kṛṣṇa yuyutsuṁ samupasthitam sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati   Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.6

posted in: English 0

Bg. 15.6 न तद्भ‍ासयते सूर्यो न शशाङ्को न पावक: । यद्ग‍त्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥ na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.24

posted in: English 0

  सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥ sañjaya uvāca evam ukto hṛṣīkeśo guḍākeśena bhārata senayor ubhayor madhye sthāpayitvā rathottamam   Synonyms sañjayaḥ uvāca — Sañjaya said; evam — thus; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.21-22. senayor ubhayor madhye

posted in: English 0

  अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । यावदेतान्निरीक्षेऽहं योद्‍धुकामानवस्थितान् ॥ २१ ॥ कैर्मया सह योद्धव्यमस्मिन्‍रणसमुद्यमे ॥ २२ ॥ arjuna uvāca senayor ubhayor madhye rathaṁ sthāpaya me ’cyuta yāvad etān nirīkṣe ’haṁ yoddhu-kāmān avasthitān kair mayā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.16-18. anantavijayaṁ rājā

posted in: English 0

  अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥ काश्यश्च परमेष्वास: शिखण्डी च महारथ: । धृष्टद्युम्न‍ो विराटश्च सात्यकिश्‍चापराजित: ॥ १७ ॥ द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते । सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक्पृथक् ॥ १८ ॥ … Read More

Share/Cuota/Condividi:
1 436 437 438 439 440 441 442 619