Srimad-Bhagavatam 2.2.21

posted in: English 0

ŚB 2.2.21 तस्माद् भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्ष: । स्थित्वा मुहूर्तार्धमकुण्ठद‍ृष्टि- र्निर्भिद्य मूर्धन् विसृजेत्परं गत: ॥ २१ ॥ tasmād bhruvor antaram unnayeta niruddha-saptāyatano ’napekṣaḥ sthitvā muhūrtārdham akuṇṭha-dṛṣṭir nirbhidya mūrdhan visṛjet paraṁ gataḥ Synonyms tasmāt — from there; bhruvoḥ — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.10

posted in: English 0

ŚB 2.2.10 उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् । श्रीलक्षणं कौस्तुभरत्नकन्धर- मम्‍लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥ unnidra-hṛt-paṅkaja-karṇikālaye yogeśvarāsthāpita-pāda-pallavam śrī-lakṣaṇaṁ kaustubha-ratna-kandharam amlāna-lakṣmyā vana-mālayācitam Synonyms unnidra — blooming; hṛt — heart; paṅkaja — lotus flower; karṇikā–ālaye — on the surface of the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.12

posted in: English 0

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भा: सदृशी सा स्याद्भ‍ासस्तस्य महात्मन: ॥ १२ ॥ divi sūrya-sahasrasya bhaved yugapad utthitā yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ Synonyms divi — in the sky; sūrya — of suns; … Read More

Share/Cuota/Condividi:

teṣām evānukampārtham – Bhagavad-gita 10.11 – catuh sloki 4

posted in: English 0

Bhagavad-gita 10.11   तेषामेवानुकम्पार्थमहमज्ञानजं तम: । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥ teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā   Synonyms teṣām — for them; eva — certainly; anukampā-artham — to show special mercy; … Read More

Share/Cuota/Condividi:

Bhamini, meaning

posted in: English 0

भामिनी f. bhAminI passionate woman   भामिनी f. bhAminI beautiful woman     #Bhamini

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.27

posted in: English 0

ŚB 2.1.27 द्वे जानुनी सुतलं विश्वमूर्ते- रूरुद्वयं वितलं चातलं च । महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥ dve jānunī sutalaṁ viśva-mūrter ūru-dvayaṁ vitalaṁ cātalaṁ ca mahītalaṁ taj-jaghanaṁ mahīpate nabhastalaṁ nābhi-saro gṛṇanti Synonyms dve … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.24

posted in: English 0

ŚB 2.1.24 विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥ viśeṣas tasya deho ’yaṁ sthaviṣṭhaś ca sthavīyasām yatredaṁ vyajyate viśvaṁ bhūtaṁ bhavyaṁ bhavac ca sat Synonyms viśeṣaḥ — personal; tasya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.11

posted in: English 0

ŚB 2.1.11 एतन्निर्विद्यमानानामिच्छतामकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११ ॥ etan nirvidyamānānām icchatām akuto-bhayam yogināṁ nṛpa nirṇītaṁ harer nāmānukīrtanam Synonyms etat — it is; nirvidyamānānām — of those who are completely free from all material … Read More

Share/Cuota/Condividi:

Ajurveda y ciencia

Sulfadiazina de plata en comparación con terapias alternativas de tiempo de curación Tres ECA de buena calidad95.96.97 comparan el tiempo de curación en quemaduras de espesor parcial (dermis) tratadas con miel (no manuka) versus sulfadiazina de … Read More

Share/Cuota/Condividi:

Sri Isopanisad 18

posted in: English 0

Īśo 18 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṁ te nama-uktiṁ vidhema Synonyms agne — O my Lord, as powerful as fire; naya — kindly lead; supathā — by … Read More

Share/Cuota/Condividi:

Sri Isopanisad 12

posted in: English 0

Īśo 12 andhaṁ tamaḥ praviśanti ye ’sambhūtim upāsate tato bhūya iva te tamo ya u sambhūtyāḿ ratāḥ Synonyms andham — ignorance; tamaḥ — darkness; praviśanti — enter into; ye — those who; asambhūtim — demigods; upāsate … Read More

Share/Cuota/Condividi:

Sri Isopanisad 5

posted in: English 0

Īśo 5 tad ejati tan naijati tad dūre tad v antike tad antar asya sarvasya tad u sarvasyāsya bāhyataḥ Synonyms tat — this Supreme Lord; ejati — walks; tat — He; na — not; ejati — … Read More

Share/Cuota/Condividi:
1 438 439 440 441 442 443 444 618