Tortina antipasto
Ingredienti: – 1 carota – 1/2 zucchina – 1 cucchiaio di piselli in scatola o già lessati – sale – olio evo Per la pasta brisée: – 70 g di farina – 1 cucchiaio di fecola … Read More
Ingredienti: – 1 carota – 1/2 zucchina – 1 cucchiaio di piselli in scatola o già lessati – sale – olio evo Per la pasta brisée: – 70 g di farina – 1 cucchiaio di fecola … Read More
Los 108 Nombres De Krishna Nombre Significado 1 Om Shri Krishnaya Namaha El Señor De La Tez Oscura 2 Om Kamala Nathaya Namaha El Consorte De La Diosa Lakshmi 3 Om Vaasudevaya Namaha El … Read More
Quería informar de una nueva característica agradable de nuestro Blog (www.isvara.org/blog) y es visible en la parte inferior de la columna derecha. Con eso puede elegir qué ver: si solo los artículos de un año … Read More
#tat तत् pron. tat that तट m. taTa bank तट m. taTa margin तत m. tata fond name for any relative तट m. n taTa beach तट m. n. taTa … Read More
#eva, #evam एव indecl. eva really एवम् indecl. evam thus नैव indecl. naiva { na eva } not at all एवम् ? sent. evam ? Is it so? Really? एवर्ण m. … Read More
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥ yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā Synonyms yadā — when; saṁharate — winds up; ca — also; ayam … Read More
Hare Krsna! El Señor Al-Khawarizmi, Matemático Árabe, le preguntaron por el valor del ser humano. El respondió: Si tiene ética, su valor es =1. Si además es inteligente, agréguele un cero y su valor será =10. Si también es … Read More
One study looked at the effects of chanting a real mantra compared to a “fake” mantra on the balance of the three gunas, the forces or qualities of nature: sattva (enlightenment), rajas (passion) and tamas … Read More
वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥ vedāvināśinaṁ nityaṁ ya enam ajam avyayam kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam Synonyms veda — knows; avināśinam … Read More
न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥ na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ … Read More
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥ antavanta ime dehā nityasyoktāḥ śarīriṇaḥ anāśino ’prameyasya tasmād yudhyasva bhārata Synonyms anta-vantaḥ — perishable; ime — all these; dehāḥ — material bodies; nityasya … Read More
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥ avināśi tu tad viddhi yena sarvam idaṁ tatam vināśam avyayasyāsya na kaścit kartum arhati Synonyms avināśi — imperishable; tu — but; tat … Read More
Sábado 27 de Junio 2020 habrá una conferencia en español en los siguientes horarios: 3 PM de New York y de el Caribe, que corresponde a: 2 PM México y Texas 1 p.m. de Costa Rica … Read More
Se si ama intensamente una persona, l’amante o l’amato è tutto per noi. Questo è amore, come quello della madre per il suo bambino. La madre è sempre ansiosa di prendersene cura e tutta la sua … Read More
श्री भगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यकीर्तिकरमर्जुन ॥ २ ॥ śrī-bhagavān uvāca kutas tvā kaśmalam idaṁ viṣame samupasthitam anārya-juṣṭam asvargyam akīrti-karam arjuna Synonyms śrī-bhagavān uvāca — the Supreme Personality of Godhead said; kutaḥ … Read More
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४३ ॥ utsanna-kula-dharmāṇāṁ manuṣyāṇāṁ janārdana narake niyataṁ vāso bhavatīty anuśuśruma Synonyms utsanna — spoiled; kula-dharmāṇām — of those who have the family traditions; manuṣyāṇām — of … Read More
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४२ ॥ doṣair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ Synonyms doṣaiḥ — by such faults; etaiḥ — all these; kula-ghnānām — of the destroyers … Read More
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३७ ॥ कथं न ज्ञेयमस्माभिः पापादस्मन्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३८ ॥ yady apy ete na paśyanti lobhopahata-cetasaḥ kula-kṣaya-kṛtaṁ doṣaṁ mitra-drohe ca pātakam … Read More