Erbazzone
Ingredienti Per 4 persone 200 g di farina di grano integrale 100 g di farina di semola di grano duro 200 g di tofu 1 pizzico di asafetida 1/2 kg di bietole 2 cucchiai di capperi … Read More
अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यम: संयमतामहम् ॥ २९ ॥ anantaś cāsmi nāgānāṁ varuṇo yādasām aham pitṝṇām aryamā cāsmi yamaḥ saṁyamatām aham Synonyms anantaḥ — Ananta; ca — also; asmi — I am; nāgānām … Read More
The word Durvasa means – one who is difficult to live with. This sage had cursed many one. 1. Indra , whom he cursed to lose all his powers and wealth. 2. Sarasvati, whom he cursed … Read More
Answer: Death penalty is in the Sastra, our sacred books. However these rules should be applied according to time and circumstances and not always and indiscriminately. This is the role of the Acarya, to decide what, … Read More
#na na — nor; BG 1.30 na — nor; BG 1.31 na — nor; BG 1.31 na — nor; BG 1.31 na — never; BG 1.32-35 na — never; BG 1.36 na — do not; BG … Read More
ŚB 1.17.42 वृषस्य नष्टांस्त्रीन् पादान् तप: शौचं दयामिति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२ ॥ vṛṣasya naṣṭāṁs trīn pādān tapaḥ śaucaṁ dayām iti pratisandadha āśvāsya mahīṁ ca samavardhayat Synonyms vṛṣasya — of the bull … Read More
ŚB 1.17.38 सूत उवाच अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ । द्यूतं पानं स्त्रिय: सूना यत्राधर्मश्चतुर्विध: ॥ ३८ ॥ sūta uvāca abhyarthitas tadā tasmai sthānāni kalaye dadau dyūtaṁ pānaṁ striyaḥ sūnā yatrādharmaś catur-vidhaḥ Synonyms sūtaḥ uvāca — … Read More
ŚB 1.17.35 सूत उवाच परीक्षितैवमादिष्ट: स कलिर्जातवेपथु: । तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥ ३५ ॥ sūta uvāca parīkṣitaivam ādiṣṭaḥ sa kalir jāta-vepathuḥ tam udyatāsim āhedaṁ daṇḍa-pāṇim ivodyatam Synonyms sūtaḥ uvāca — Śrī Sūta Gosvāmī said; parīkṣitā — by … Read More
ŚB 1.17.33 न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये । ब्रह्मावर्ते यत्र यजन्ति यज्ञै- र्यज्ञेश्वरं यज्ञवितानविज्ञा: ॥ ३३ ॥ na vartitavyaṁ tad adharma-bandho dharmeṇa satyena ca vartitavye brahmāvarte yatra yajanti yajñair yajñeśvaraṁ yajña-vitāna-vijñāḥ Synonyms na — … Read More
ŚB 1.17.31 राजोवाच न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित् । न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धु: ॥ ३१ ॥ rājovāca na te guḍākeśa-yaśo-dharāṇāṁ baddhāñjaler vai bhayam asti kiñcit na vartitavyaṁ bhavatā kathañcana kṣetre madīye tvam … Read More
ŚB 1.17.29 तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् । तत्पादमूलं शिरसा समगाद् भयविह्वल: ॥ २९ ॥ taṁ jighāṁsum abhipretya vihāya nṛpa-lāñchanam tat-pāda-mūlaṁ śirasā samagād bhaya-vihvalaḥ Synonyms tam — him; jighāṁsum — willing to kill; abhipretya — knowing it … Read More
ŚB 1.17.25 इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यत: । तं जिघृक्षत्यधर्मोऽयमनृतेनैधित: कलि: ॥ २५ ॥ idānīṁ dharma pādas te satyaṁ nirvartayed yataḥ taṁ jighṛkṣaty adharmo ’yam anṛtenaidhitaḥ kaliḥ Synonyms idānīm — at the present moment; dharma — … Read More
ŚB 1.17.22 राजोवाच धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् । यदधर्मकृत: स्थानं सूचकस्यापि तद्भवेत् ॥ २२ ॥ rājovāca dharmaṁ bravīṣi dharma-jña dharmo ’si vṛṣa-rūpa-dhṛk yad adharma-kṛtaḥ sthānaṁ sūcakasyāpi tad bhavet Synonyms rājā uvāca — the King said; … Read More
ŚB 1.17.21 सूत उवाच एवं धर्मे प्रवदति स सम्राड् द्विजसत्तमा: । समाहितेन मनसा विखेद: पर्यचष्ट तम् ॥ २१ ॥ sūta uvāca evaṁ dharme pravadati sa samrāḍ dvija-sattamāḥ samāhitena manasā vikhedaḥ paryacaṣṭa tam Synonyms sūtaḥ uvāca — … Read More
ŚB 1.17.16 राज्ञो हि परमो धर्म: स्वधर्मस्थानुपालनम् । शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह ॥ १६ ॥ rājño hi paramo dharmaḥ sva-dharma-sthānupālanam śāsato ’nyān yathā-śāstram anāpady utpathān iha Synonyms rājñaḥ — of the king or the executive head; hi — … Read More
ŚB 1.17.15 अनाग:स्विह भूतेषु य आगस्कृन्निरङ्कुश: । आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ १५ ॥ anāgaḥsv iha bhūteṣu ya āgas-kṛn niraṅkuśaḥ āhartāsmi bhujaṁ sākṣād amartyasyāpi sāṅgadam Synonyms anāgaḥsu iha — to the offenseless; bhūteṣu — living beings; … Read More
ŚB 1.17.10-11 यस्य राष्ट्रे प्रजा: सर्वास्त्रस्यन्ते साध्व्यसाधुभि: । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गति: ॥ १० ॥ एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रह: । अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११ ॥ yasya rāṣṭre prajāḥ sarvās trasyante sādhvy asādhubhiḥ … Read More
ŚB 1.17.8 न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते । भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुच: ॥ ८ ॥ na jātu kauravendrāṇāṁ dordaṇḍa-parirambhite bhū-tale ’nupatanty asmin vinā te prāṇināṁ śucaḥ Synonyms na — not; jātu — at any time; kaurava–indrāṇām … Read More