Srimad-Bhagavatam 1.15.29
ŚB 1.15.29 वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा । भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुन: ॥ २९ ॥ vāsudevāṅghry-anudhyāna- paribṛṁhita-raṁhasā bhaktyā nirmathitāśeṣa- kaṣāya-dhiṣaṇo ’rjunaḥ Synonyms vāsudeva–aṅghri — the lotus feet of the Lord; anudhyāna — by constant remembrance; paribṛṁhita — expanded; raṁhasā— with great velocity; … Read More