Srimad-Bhagavatam 1.16.16
ŚB 1.16.16 सारथ्यपारषदसेवनसख्यदौत्य- वीरासनानुगमनस्तवनप्रणामान् । स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णो- र्भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १६ ॥ sārathya-pāraṣada-sevana-sakhya-dautya- vīrāsanānugamana-stavana-praṇāmān snigdheṣu pāṇḍuṣu jagat-praṇatiṁ ca viṣṇor bhaktiṁ karoti nṛ-patiś caraṇāravinde Synonyms sārathya — acceptance of the post of a … Read More