On etiquettes and offenses
Dear Kundalata, Please receive my blessings. All glories to Srila Prabhupada. First of all: yadyapio tumi hao jagat-pāvana tomā-sparśe pavitra haya deva-muni-gaṇa tathāpi bhakta-svabhāva — maryādā-rakṣaṇa maryādā-pālana haya sādhura bhūṣaṇa “My dear Sanātana, although you … Read More
Srimad-Bhagavatam 1.12.35
ŚB 1.12.35 आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया ॥ ३५ ॥ āhūto bhagavān rājñā yājayitvā dvijair nṛpam uvāsa katicin māsān suhṛdāṁ priya-kāmyayā Synonyms āhūtaḥ — being called by; bhagavān — Lord Kṛṣṇa, … Read More
Srimad-Bhagavatam 1.12.33
ŚB 1.12.33 तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिता: । धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिश: ॥ ३३ ॥ tad abhipretam ālakṣya bhrātaro ’cyuta-coditāḥ dhanaṁ prahīṇam ājahrur udīcyāṁ diśi bhūriśaḥ Synonyms tat — his; abhipretam — wishes of the mind; ālakṣya — observing; … Read More
Srimad-Bhagavatam 1.12.30
ŚB 1.12.30 स एष लोके विख्यात: परीक्षिदिति यत्प्रभु: । पूर्वं दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३० ॥ sa eṣa loke vikhyātaḥ parīkṣid iti yat prabhuḥ pūrvaṁ dṛṣṭam anudhyāyan parīkṣeta nareṣv iha Synonyms saḥ — he; eṣaḥ — … Read More
Srimad-Bhagavatam 1.12.25
ŚB 1.12.25 धृत्या बलिसम: कृष्णे प्रह्राद इव सद्ग्रह: । आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासक: ॥ २५ ॥ dhṛtyā bali-samaḥ kṛṣṇe prahrāda iva sad-grahaḥ āhartaiṣo ’śvamedhānāṁ vṛddhānāṁ paryupāsakaḥ Synonyms dhṛtyā — by patience; bali–samaḥ — like Bali Mahārāja; kṛṣṇe … Read More
Srimad-Bhagavatam 1.12.20
ŚB 1.12.20 एष दाता शरण्यश्च यथा ह्यौशीनर: शिबि: । यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २० ॥ eṣa dātā śaraṇyaś ca yathā hy auśīnaraḥ śibiḥ yaśo vitanitā svānāṁ dauṣyantir iva yajvanām Synonyms eṣaḥ — this child; … Read More
Srimad-Bhagavatam 1.12.17
ŚB 1.12.17 तस्मान्नाम्ना विष्णुरात इति लोके भविष्यति । न सन्देहो महाभाग महाभागवतो महान् ॥ १७ ॥ tasmān nāmnā viṣṇu-rāta iti loke bhaviṣyati na sandeho mahā-bhāga mahā-bhāgavato mahān Synonyms tasmāt — therefore; nāmnā — by the name; … Read More
Srimad-Bhagavatam 1.12.15
ŚB 1.12.15 तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् । एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५ ॥ tam ūcur brāhmaṇās tuṣṭā rājānaṁ praśrayānvitam eṣa hy asmin prajā-tantau purūṇāṁ pauravarṣabha Synonyms tam — unto him; ūcuḥ — addressed; brāhmaṇāḥ — … Read More
Srimad-Bhagavatam 1.12.12
ŚB 1.12.12 तत: सर्वगुणोदर्के सानुकूलग्रहोदये । जज्ञे वंशधर: पाण्डोर्भूय: पाण्डुरिवौजसा ॥ १२ ॥ tataḥ sarva-guṇodarke sānukūla-grahodaye jajñe vaṁśa-dharaḥ pāṇḍor bhūyaḥ pāṇḍur ivaujasā Synonyms tataḥ — thereupon; sarva — all; guṇa — good signs; udarke — having … Read More
Srimad-Bhagavatam 1.12.4
ŚB 1.12.4 सूत उवाच अपीपलद्धर्मराज: पितृवद् रञ्जयन् प्रजा: । नि:स्पृह: सर्वकामेभ्य: कृष्णपादानुसेवया ॥ ४ ॥ sūta uvāca apīpalad dharma-rājaḥ pitṛvad rañjayan prajāḥ niḥspṛhaḥ sarva-kāmebhyaḥ kṛṣṇa-pādānusevayā Synonyms sūtaḥ uvāca — Śrī Sūta Gosvāmī said; apīpalat — administered … Read More
Srimad-Bhagavatam 1.12.7
ŚB 1.12.7 मातुर्गर्भगतो वीर: स तदा भृगुनन्दन । ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥ ७ ॥ mātur garbha-gato vīraḥ sa tadā bhṛgu-nandana dadarśa puruṣaṁ kañcid dahyamāno ’stra-tejasā Synonyms mātuḥ — mother; garbha — womb; gataḥ — being situated … Read More
Srimad-Bhagavatam 1.12.1
ŚB 1.12.1 शौनक उवाच अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवित: पुन: ॥ १ ॥ śaunaka uvāca aśvatthāmnopasṛṣṭena brahma-śīrṣṇoru-tejasā uttarāyā hato garbha īśenājīvitaḥ punaḥ Synonyms śaunakaḥ uvāca — the sage Śaunaka said; aśvatthāmna — of Aśvatthāmā … Read More
Deity worship at home
Dear Kundalata, Please receive my blessings. All glories to Srila Prabhupada. “Rupa Gosvami has stated that five kinds of devotional activities-namely, residing in Mathura, worshiping the Deity of the Lord, reciting Śrīmad-Bhāgavatam, serving a devotee, and … Read More
Bhagavad-gita 7.29
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदु: कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥ jarā-maraṇa-mokṣāya mām āśritya yatanti ye te brahma tad viduḥ kṛtsnam adhyātmaṁ karma cākhilam Synonyms jarā — from old age; maraṇa — and … Read More
Bhagavad-gita 7.12
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥ ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye matta eveti tān viddhi na tv ahaṁ teṣu te mayi … Read More
Bhagavad-gita 7.5.
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥ apareyam itas tv anyāṁ prakṛtiṁ viddhi me parām jīva-bhūtāṁ mahā-bāho yayedaṁ dhāryate jagat Synonyms aparā — inferior; iyam — this; itaḥ — … Read More
Bhagavad-gita 7.1.
श्रीभगवानुवाच मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥ śrī-bhagavān uvāca mayy āsakta-manāḥ pārtha yogaṁ yuñjan mad-āśrayaḥ asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu Synonyms śrī-bhagavān uvāca — the Supreme … Read More