Srimad-Bhagavatam 1.15.3
ŚB 1.15.3 कृच्छ्रेण संस्तभ्य शुच: पाणिनामृज्य नेत्रयो: । परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातर: ॥ ३ ॥ kṛcchreṇa saṁstabhya śucaḥ pāṇināmṛjya netrayoḥ parokṣeṇa samunnaddha- praṇayautkaṇṭhya-kātaraḥ Synonyms kṛcchreṇa — with great difficulty; saṁstabhya — by checking the force; śucaḥ — of … Read More