Srimad-Bhagavatam 1.13.13

posted in: English 0

ŚB 1.13.13 नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम् । नावेदयत् सकरुणो दु:खितान् द्रष्टुमक्षम: ॥ १३ ॥ nanv apriyaṁ durviṣahaṁ nṛṇāṁ svayam upasthitam nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ Synonyms nanu — as a matter of fact; apriyam — unpalatable; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.10

posted in: English 0

ŚB 1.13.10 भवद्विधा भागवतास्तीर्थभूता: स्वयं विभो । तीर्थीकुर्वन्ति तीर्थानि स्वान्त:स्थेन गदाभृता ॥ १० ॥ bhavad-vidhā bhāgavatās tīrtha-bhūtāḥ svayaṁ vibho tīrthī-kurvanti tīrthāni svāntaḥ-sthena gadābhṛtā Synonyms bhavat — your good self; vidhāḥ — like; bhāgavatāḥ — devotees; tīrtha … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.5

posted in: English 0

ŚB 1.13.5 प्रत्युज्जग्मु: प्रहर्षेण प्राणं तन्व इवागतम् । अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनै: ॥ ५ ॥ pratyujjagmuḥ praharṣeṇa prāṇaṁ tanva ivāgatam abhisaṅgamya vidhivat pariṣvaṅgābhivādanaiḥ Synonyms prati — towards; ujjagmuḥ — went; praharṣeṇa — with great delight; prāṇam — … Read More

Share/Cuota/Condividi:

On etiquettes and offenses

Dear Kundalata, Please receive my blessings. All glories to Srila Prabhupada.   First of all: yadyapio tumi hao jagat-pāvana tomā-sparśe pavitra haya deva-muni-gaṇa tathāpi bhakta-svabhāva — maryādā-rakṣaṇa maryādā-pālana haya sādhura bhūṣaṇa “My dear Sanātana, although you … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.35

posted in: English 0

ŚB 1.12.35 आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया ॥ ३५ ॥ āhūto bhagavān rājñā yājayitvā dvijair nṛpam uvāsa katicin māsān suhṛdāṁ priya-kāmyayā Synonyms āhūtaḥ — being called by; bhagavān — Lord Kṛṣṇa, … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.33

posted in: English 0

ŚB 1.12.33 तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिता: । धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिश: ॥ ३३ ॥ tad abhipretam ālakṣya bhrātaro ’cyuta-coditāḥ dhanaṁ prahīṇam ājahrur udīcyāṁ diśi bhūriśaḥ Synonyms tat — his; abhipretam — wishes of the mind; ālakṣya — observing; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.30

posted in: English 0

ŚB 1.12.30 स एष लोके विख्यात: परीक्षिदिति यत्प्रभु: । पूर्वं द‍ृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३० ॥ sa eṣa loke vikhyātaḥ parīkṣid iti yat prabhuḥ pūrvaṁ dṛṣṭam anudhyāyan parīkṣeta nareṣv iha Synonyms saḥ — he; eṣaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.25

posted in: English 0

ŚB 1.12.25 धृत्या बलिसम: कृष्णे प्रह्राद इव सद्ग्रह: । आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासक: ॥ २५ ॥ dhṛtyā bali-samaḥ kṛṣṇe prahrāda iva sad-grahaḥ āhartaiṣo ’śvamedhānāṁ vṛddhānāṁ paryupāsakaḥ Synonyms dhṛtyā — by patience; bali–samaḥ — like Bali Mahārāja; kṛṣṇe … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.20

posted in: English 0

ŚB 1.12.20 एष दाता शरण्यश्च यथा ह्यौशीनर: शिबि: । यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २० ॥ eṣa dātā śaraṇyaś ca yathā hy auśīnaraḥ śibiḥ yaśo vitanitā svānāṁ dauṣyantir iva yajvanām Synonyms eṣaḥ — this child; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.17

posted in: English 0

ŚB 1.12.17 तस्मान्नाम्ना विष्णुरात इति लोके भविष्यति । न सन्देहो महाभाग महाभागवतो महान् ॥ १७ ॥ tasmān nāmnā viṣṇu-rāta iti loke bhaviṣyati na sandeho mahā-bhāga mahā-bhāgavato mahān Synonyms tasmāt — therefore; nāmnā — by the name; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.15

posted in: English 0

ŚB 1.12.15 तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् । एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५ ॥ tam ūcur brāhmaṇās tuṣṭā rājānaṁ praśrayānvitam eṣa hy asmin prajā-tantau purūṇāṁ pauravarṣabha Synonyms tam — unto him; ūcuḥ — addressed; brāhmaṇāḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.12

posted in: English 0

ŚB 1.12.12 तत: सर्वगुणोदर्के सानुकूलग्रहोदये । जज्ञे वंशधर: पाण्डोर्भूय: पाण्डुरिवौजसा ॥ १२ ॥ tataḥ sarva-guṇodarke sānukūla-grahodaye jajñe vaṁśa-dharaḥ pāṇḍor bhūyaḥ pāṇḍur ivaujasā Synonyms tataḥ — thereupon; sarva — all; guṇa — good signs; udarke — having … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.4

posted in: English 0

ŚB 1.12.4 सूत उवाच अपीपलद्धर्मराज: पितृवद् रञ्जयन् प्रजा: । नि:स्पृह: सर्वकामेभ्य: कृष्णपादानुसेवया ॥ ४ ॥ sūta uvāca apīpalad dharma-rājaḥ pitṛvad rañjayan prajāḥ niḥspṛhaḥ sarva-kāmebhyaḥ kṛṣṇa-pādānusevayā Synonyms sūtaḥ uvāca — Śrī Sūta Gosvāmī said; apīpalat — administered … Read More

Share/Cuota/Condividi:
1 463 464 465 466 467 468 469 635