Srimad-Bhagavatam 1.12.7
ŚB 1.12.7 मातुर्गर्भगतो वीर: स तदा भृगुनन्दन । ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥ ७ ॥ mātur garbha-gato vīraḥ sa tadā bhṛgu-nandana dadarśa puruṣaṁ kañcid dahyamāno ’stra-tejasā Synonyms mātuḥ — mother; garbha — womb; gataḥ — being situated … Read More