An insensitive article on the coronavirus
Question GuruMaharaja these kinds of pandemics are handled by demigods to clean up? I thought I read that on Sb Answer Dear Madhavendra Puri, Please receive my blessings. All glories to Srila Prabhupada. In moments … Read More
The responsibility of Manjughosa
Question Manjughosha remains 57 years, 9 months and 3 days with Medhavi. She asks the wise man to let her go and he does not leave her. However when he discovers what has happened he curses … Read More
How can there be a feeling like revenge in these heavenly gardens?
Question When talking about Cupid, his desire for revenge is mentioned. How can there be a feeling like revenge in these heavenly gardens? Answer What we call heaven is not the spiritual world. Only … Read More
Srimad-Bhagavatam CHAPTER TWELVE Birth of Emperor Parīkṣit
CHAPTER TWELVE Birth of Emperor Parīkṣit Text 1: The sage Śaunaka said: The womb of Uttarā, mother of Mahārāja Parīkṣit, was spoiled by the dreadful and invincible brahmāstra weapon released by Aśvatthāmā. But Mahārāja Parīkṣit was … Read More
Srimad-Bhagavatam 1.11.39
ŚB 1.11.39 तं मेनिरेऽबला मूढा: स्त्रैणं चानुव्रतं रह: । अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ३९ ॥ taṁ menire ’balā mūḍhāḥ straiṇaṁ cānuvrataṁ rahaḥ apramāṇa-vido bhartur īśvaraṁ matayo yathā Synonyms tam — unto Lord Śrī Kṛṣṇa; menire … Read More
Srimad-Bhagavatam 1.11.35
ŚB 1.11.35 स एष नरलोकेऽस्मिन्नवतीर्ण: स्वमायया । रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५ ॥ sa eṣa nara-loke ’sminn avatīrṇaḥ sva-māyayā reme strī-ratna-kūṭastho bhagavān prākṛto yathā Synonyms saḥ — He (the Supreme Personality of Godhead); eṣaḥ … Read More
Srimad-Bhagavatam 1.11.32
ŚB 1.11.32 तमात्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावा: परिरेभिरे पतिम् । निरुद्धमप्यास्रवदम्बु नेत्रयो- र्विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२ ॥ tam ātmajair dṛṣṭibhir antarātmanā duranta-bhāvāḥ parirebhire patim niruddham apy āsravad ambu netrayor vilajjatīnāṁ bhṛgu-varya vaiklavāt Synonyms tam — Him (the Lord); … Read More
Srimad-Bhagavatam 1.11.27
ŚB 1.11.27 सितातपत्रव्यजनैरुपस्कृत: प्रसूनवर्षैरभिवर्षित: पथि । पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतै: ॥ २७ ॥ sitātapatra-vyajanair upaskṛtaḥ prasūna-varṣair abhivarṣitaḥ pathi piśaṅga-vāsā vana-mālayā babhau ghano yathārkoḍupa-cāpa-vaidyutaiḥ Synonyms sita–ātapatra — white umbrella; vyajanaiḥ — with a cāmara fan; upaskṛtaḥ … Read More
Srimad-Bhagavatam 1.11.23
ŚB 1.11.23 स्वयं च गुरुभिर्विप्रै: सदारै: स्थविरैरपि । आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम् ॥ २३ ॥ svayaṁ ca gurubhir vipraiḥ sadāraiḥ sthavirair api āśīrbhir yujyamāno ’nyair vandibhiś cāviśat puram Synonyms svayam — Himself; ca — also; gurubhiḥ — by elderly … Read More
Srimad-Bhagavatam 1.11.10
ŚB 1.11.10 कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्टयाखिलतापशोषणम । जीवेम ते सुन्दरहासशोभितमपश्यमाना वदनं मनोहरम । इति चोदीरिता वाच: प्रजानां भक्तवत्सल । शृण्वानोऽनुग्रहं दृष्टया वितन्वन् प्राविशत् पुरम् ॥ १० ॥ kathaṁ vayaṁ nātha ciroṣite tvayi prasanna-dṛṣṭyākhila-tāpa-śoṣaṇam jīvema … Read More
Srimad-Bhagavatam 1.11.9
ŚB 1.11.9 यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्दिदृक्षया । तत्राब्दकोटिप्रतिम: क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९ ॥ yarhy ambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛd-didṛkṣayā tatrābda-koṭi-pratimaḥ kṣaṇo bhaved raviṁ vinākṣṇor iva nas tavācyuta Synonyms … Read More
Srimad-Bhagavatam 1.11.3
ŚB 1.11.3 तमुपश्रुत्य निनदं जगद्भयभयावहम् । प्रत्युद्ययु: प्रजा: सर्वा भर्तृदर्शनलालसा: ॥ ३ ॥ tam upaśrutya ninadaṁ jagad-bhaya-bhayāvaham pratyudyayuḥ prajāḥ sarvā bhartṛ-darśana-lālasāḥ Synonyms tam — that; upaśrutya — having overheard; ninadam — sound; jagat–bhaya — the fear … Read More
The fate of the Apsara was inevitable?
Question Manjughosha (out of respect and fear of the sage) decided to go dancing two miles away from Medhavi. However, although she took precautions, she later became the instrument Cupid used to confuse the sage. Is … Read More
What apsaras do in the heavenly planets?
First question It is related in the story that the dancers always tried to seduce Medhavi. I wonder why they would neglect their duties as Gandharvas in this heavenly garden? The Gandharvas play their instruments and … Read More
Bhagavad-gita 6.47
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मत: ॥ ४७ ॥ yoginām api sarveṣāṁ mad-gatenāntar-ātmanā śraddhāvān bhajate yo māṁ sa me yukta-tamo mataḥ Synonyms yoginām — of yogīs; api — also; sarveṣām — … Read More
Bhagavad-gita 6.43
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूय: संसिद्धौ कुरुनन्दन ॥ ४३ ॥ tatra taṁ buddhi-saṁyogaṁ labhate paurva-dehikam yatate ca tato bhūyaḥ saṁsiddhau kuru-nandana Synonyms tatra — thereupon; tam — that; buddhi-saṁyogam — revival … Read More
Samhita, meaning
#samhita संहित adj. saMhita contiguous [computer] जानपद-लेखा-संहिता f. jAnapada-lekhA-saMhitA civil account code संहित adj. saMhita abounding in संहित adj. saMhita put together संहित adj. saMhita uninterrupted संहित adj. saMhita accompanied … Read More
Brahma Samhita 56
Śrī brahma-saṁhitā 5.56 śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam kathā gānaṁ nāṭyaṁ gamanam api vaṁśī priya-sakhi cid-ānandaṁ jyotiḥ param api tad āsvādyam api ca sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān nimeṣārdhākhyo … Read More