Bhagavad-gita 3.24.
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥ utsīdeyur ime lokā na kuryāṁ karma ced aham saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ Synonyms utsīdeyuḥ — would … Read More
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥ utsīdeyur ime lokā na kuryāṁ karma ced aham saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ Synonyms utsīdeyuḥ — would … Read More
#ascarya साश्चर्य adj. sAzcarya wonderful साश्चर्य adj. sAzcarya astonished साश्चर्य adj. sAzcarya astonishing साश्चर्य adj. sAzcarya marvellous साश्चर्य adj. sAzcarya surprised by साश्चर्यम् ind. sAzcaryam with astonishment or surprise साश्चर्यमय … Read More
#Sasvatam #Shashvatam शाश्वत adj. zAzvata eternal शाश्वत adj. zAzvata permanent शाश्वत n. zAzvata permanence शाश्वत n. zAzvata perpetualness शाश्वतत्व n. zAzvatatva eternity शाश्वत ऋणपत्र n. zAzvata RNapatra … Read More
ŚB 2.5.5 आत्मन् भावयसे तानी न पराभावयन् स्वयम् । आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लम: ॥ ५ ॥ ātman bhāvayase tāni na parābhāvayan svayam ātma-śaktim avaṣṭabhya ūrṇanābhir ivāklamaḥ Synonyms ātman (ātmani) — by self; bhāvayase — manifest; tāni — all … Read More
ŚB 2.5.7 स भवानचरद् घोरं यत् तप: सुसमाहित: । तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥ ७ ॥ sa bhavān acarad ghoraṁ yat tapaḥ susamāhitaḥ tena khedayase nas tvaṁ parā-śaṅkāṁ ca yacchasi Synonyms saḥ — he; … Read More
ŚB 2.5.15 नारायणपरा वेदा देवा नारायणाङ्गजा: । नारायणपरा लोका नारायणपरा मखा: ॥ १५ ॥ nārāyaṇa-parā vedā devā nārāyaṇāṅgajāḥ nārāyaṇa-parā lokā nārāyaṇa-parā makhāḥ Synonyms nārāyaṇa — the Supreme Lord; parāḥ — is the cause and is meant … Read More
ŚB 2.5.17 तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मन: । सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदित: ॥ १७ ॥ tasyāpi draṣṭur īśasya kūṭa-sthasyākhilātmanaḥ sṛjyaṁ sṛjāmi sṛṣṭo ’ham īkṣayaivābhicoditaḥ Synonyms tasya — His; api — certainly; draṣṭuḥ — of the seer; īśasya — of the … Read More
ŚB 2.5.19 कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रया: । बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणा: ॥ १९ ॥ kārya-kāraṇa-kartṛtve dravya-jñāna-kriyāśrayāḥ badhnanti nityadā muktaṁ māyinaṁ puruṣaṁ guṇāḥ Synonyms kārya — effect; kāraṇa — cause; kartṛtve — in activities; dravya — material; … Read More
ŚB 2.5.21 कालं कर्म स्वभावं च मायेशो मायया स्वया । आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥ kālaṁ karma svabhāvaṁ ca māyeśo māyayā svayā ātman yadṛcchayā prāptaṁ vibubhūṣur upādade Synonyms kālam — eternal time; karma — … Read More
ŚB 2.5.37 पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहव: । ऊर्वोर्वैश्यो भगवत: पद्भ्यां शूद्रो व्यजायत ॥ ३७ ॥ puruṣasya mukhaṁ brahma kṣatram etasya bāhavaḥ ūrvor vaiśyo bhagavataḥ padbhyāṁ śūdro vyajāyata Synonyms puruṣasya — of the Supreme Personality of … Read More
ŚB 2.5.39 ग्रीवायां जनलोकोऽस्य तपोलोक: स्तनद्वयात् । मूर्धभि: सत्यलोकस्तु ब्रह्मलोक: सनातन: ॥ ३९ ॥ grīvāyāṁ janaloko ’sya tapolokaḥ stana-dvayāt mūrdhabhiḥ satyalokas tu brahmalokaḥ sanātanaḥ Synonyms grīvāyām — up to the neck; janalokaḥ — the Janaloka planetary system; … Read More
CHAPTER SIX Puruṣa-sūkta Confirmed Text 1: Lord Brahmā said: The mouth of the virāṭ-puruṣa [the universal form of the Lord] is the generating center of the voice, and the controlling deity is Fire. His skin and … Read More
ŚB 1.4.33 तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनि: । पूजयामास विधिवन्नारदं सुरपूजितम् ॥ ३३ ॥ tam abhijñāya sahasā pratyutthāyāgataṁ muniḥ pūjayām āsa vidhivan nāradaṁ sura-pūjitam Synonyms tam abhijñāya — seeing the good fortune of his (Nārada’s) arrival; sahasā … Read More
ŚB 1.4.27 नातिप्रसीदद्धृदय: सरस्वत्यास्तटे शुचौ । वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २७ ॥ nātiprasīdad-dhṛdayaḥ sarasvatyās taṭe śucau vitarkayan vivikta-stha idaṁ covāca dharma-vit Synonyms na — not; atiprasīdat — very much satisfied; hṛdayaḥ — at heart; … Read More
ŚB 1.4.26 एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजा: । सर्वात्मकेनापि यदा नातुष्यद्धृदयं तत: ॥ २६ ॥ evaṁ pravṛttasya sadā bhūtānāṁ śreyasi dvijāḥ sarvātmakenāpi yadā nātuṣyad dhṛdayaṁ tataḥ Synonyms evam — thus; pravṛttasya — one who is … Read More
ŚB 1.4.22 अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनि: । इतिहासपुराणानां पिता मे रोमहर्षण: ॥ २२ ॥ atharvāṅgirasām āsīt sumantur dāruṇo muniḥ itihāsa-purāṇānāṁ pitā me romaharṣaṇaḥ Synonyms atharva — the Atharva Veda; aṅgirasām — unto the ṛṣi Aṅgirā; āsīt — was … Read More
ŚB 1.4.15 स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचि: । विविक्त एक आसीन उदिते रविमण्डले ॥ १५ ॥ sa kadācit sarasvatyā upaspṛśya jalaṁ śuciḥ vivikta eka āsīna udite ravi-maṇḍale Synonyms saḥ — he; kadācit — once; sarasvatyāḥ — … Read More