Srimad-Bhagavatam 1.2.31
ŚB 1.2.31 तया विलसितेष्वेषु गुणेषु गुणवानिव । अन्त:प्रविष्ट आभाति विज्ञानेन विजृम्भित: ॥ ३१ ॥ tayā vilasiteṣv eṣu guṇeṣu guṇavān iva antaḥ-praviṣṭa ābhāti vijñānena vijṛmbhitaḥ Synonyms tayā — by them; vilasiteṣu — although in the function; eṣu … Read More
Bhagavad-gita 2.66.
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥ nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham Synonyms na asti — there cannot be; buddhiḥ — … Read More
Bhagavad-gita 2.57.
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥ yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā Synonyms yaḥ — one who; sarvatra — everywhere; anabhisnehaḥ … Read More
Bhagavad-gita 2.53.
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥ śruti-vipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi Synonyms śruti — of Vedic revelation; vipratipannā — without being influenced … Read More
Bhagavad-gita 2.39.
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥ eṣā te ’bhihitā sāṅkhye buddhir yoge tv imāṁ śṛṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi Synonyms eṣā — … Read More
Bhagavad-gita 2.37.
हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ Synonyms hataḥ — being killed; vā … Read More
Bhagavad-gita 2.35.
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥ bhayād raṇād uparataṁ maṁsyante tvāṁ mahā-rathāḥ yeṣāṁ ca tvaṁ bahu-mato bhūtvā yāsyasi lāghavam Synonyms bhayāt — out of fear; raṇāt … Read More
Bhagavad-gita 2.32.
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥ yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam Synonyms yadṛcchayā — by its own accord; ca — also; upapannam — arrived … Read More
Cierre temporal del templo de Rio Piedras debido a la amenaza del coronavirus
Queridos devotos puertorriqueños, Debido a la amenaza del coronavirus, hemos decidido suspender temporalmente el sanga (reuniones) en el centro de predica en Río Piedras, hasta que el peligro de contagio haya pasado. Yo ya (por otras … Read More
Brilliant as the Sun
Brilliant as the Sun The subject of this book is the wisdom contained in the Vedas. The word Veda means knowledge and that has been handed down through the ages by sages of spotless character. … Read More
Protezione dal Coronavirus
Risposta a una domanda… Caro Bhakta ***, Ricevi le mie benedizioni. Tutte le glorie a Srila Prabhupada. Il concetto fondamentale della coscienza di Krishna e’ capire di essere krishna-sevaka, servitori di Krishna. Ma cosa … Read More
Bhagavad-gita 18.76
Bg. 18.76 राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयो: पुण्यं हृष्यामि च मुहुर्मुहु: ॥ ७६ ॥ rājan saṁsmṛtya saṁsmṛtya saṁvādam imam adbhutam keśavārjunayoḥ puṇyaṁ hṛṣyāmi ca muhur muhuḥ Synonyms rājan — O King; saṁsmṛtya — remembering; saṁsmṛtya — … Read More
Bhagavad-gita 18.74
Bg. 18.74 इत्यहं वासुदेवस्य पार्थस्य च महात्मन: । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥ sañjaya uvāca ity ahaṁ vāsudevasya pārthasya ca mahātmanaḥ saṁvādam imam aśrauṣam adbhutaṁ roma-harṣaṇam Synonyms sañjayaḥ uvāca — Sañjaya said; iti — thus; aham … Read More
Bhagavad-gita 18.68
Bg. 18.68 य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशय: ॥ ६८ ॥ ya idaṁ paramaṁ guhyaṁ mad-bhakteṣv abhidhāsyati bhaktiṁ mayi parāṁ kṛtvā mām evaiṣyaty asaṁśayaḥ Synonyms yaḥ — anyone who; idam — … Read More
Bhagavad-gita 18.65
Bg. 18.65 मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥ man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣyasi satyaṁ te pratijāne priyo ’si me Synonyms mat–manāḥ — thinking … Read More
Bhagavad-gita 18.59
Bg. 18.59 यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥ yad ahaṅkāram āśritya na yotsya iti manyase mithyaiṣa vyavasāyas te prakṛtis tvāṁ niyokṣyati Synonyms yat — if; ahaṅkāram — of false … Read More
Bhagavad-gita 18.56
Bg. 18.56 सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रय: । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥ sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ mat-prasādād avāpnoti śāśvataṁ padam avyayam Synonyms sarva — all; karmāṇi — activities; api — although; sadā — always; … Read More