Srimad-Bhagavatam 1.19.25
ŚB 1.19.25 तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्ष: । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेष: ॥ २५ ॥ tatrābhavad bhagavān vyāsa-putro yadṛcchayā gām aṭamāno ’napekṣaḥ alakṣya-liṅgo nija-lābha-tuṣṭo vṛtaś ca bālair avadhūta-veṣaḥ Synonyms tatra — there; abhavat — appeared; bhagavān — … Read More