Srimad-Bhagavatam 1.15.10

posted in: English 0

ŚB 1.15.10 पत्‍न्‍यास्तवाधिमखक्लृप्तमहाभिषेक- श्लाघिष्ठचारुकबरं कितवै: सभायाम् । स्पृष्टं विकीर्य पदयो: पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशा: ॥ १० ॥ patnyās tavādhimakha-kḷpta-mahābhiṣeka- ślāghiṣṭha-cāru-kabaraṁ kitavaiḥ sabhāyām spṛṣṭaṁ vikīrya padayoḥ patitāśru-mukhyā yas tat-striyo ’kṛta-hateśa-vimukta-keśāḥ Synonyms patnyāḥ — of the wife; tava — your; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.8

posted in: English 0

ŚB 1.15.8 यत्सन्निधावहमु खांडवमग्नयेऽदा- मिन्द्रं च सामरगणं तरसा विजित्य । लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥ ८ ॥ yat-sannidhāv aham u khāṇḍavam agnaye ’dām indraṁ ca sāmara-gaṇaṁ tarasā vijitya labdhā sabhā maya-kṛtādbhuta-śilpa-māyā digbhyo ’haran nṛpatayo … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.1

posted in: English 0

ŚB 1.15.1 सूत उवाच एवं कृष्णसख: कृष्णो भ्रात्रा राज्ञा विकल्पित: । नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शित: ॥ १ ॥ sūta uvāca evaṁ kṛṣṇa-sakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ nānā-śaṅkāspadaṁ rūpaṁ kṛṣṇa-viśleṣa-karśitaḥ Synonyms sūtaḥ uvāca — Sūta Gosvāmī said; evam … Read More

Share/Cuota/Condividi:

Mejoras en el blog de Isvara

Hare Krishna devotos Este mensaje es para informarle que ha habido algunos cambios en nuestro blog. En primer lugar, ahora puede ingresar directamente haciendo clic www.isvara.org/archive La segunda noticia es que ahora tenemos un botón de … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.43

posted in: English 0

ŚB 1.14.43 अपि स्वित्पर्यभुङ्‍क्‍थास्त्वं सम्भोज्यान् वृद्धबालकान् । जुगुप्सितं कर्म किञ्चित्कृतवान्न यदक्षमम् ॥ ४३ ॥ api svit parya-bhuṅkthās tvaṁ sambhojyān vṛddha-bālakān jugupsitaṁ karma kiñcit kṛtavān na yad akṣamam Synonyms api svit — if it were so that; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.38

posted in: English 0

ŚB 1.14.38 यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहु: । अधिक्रमन्त्यङ्‌घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८ ॥ yad bāhu-daṇḍābhyudayānujīvino yadu-pravīrā hy akutobhayā muhuḥ adhikramanty aṅghribhir āhṛtāṁ balāt sabhāṁ sudharmāṁ sura-sattamocitām Synonyms yat — whose; bāhu–daṇḍa — arms; abhyudaya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.35-36

posted in: English 0

ŚB 1.14.35-36 मङ्गलाय च लोकानां क्षेमाय च भवाय च । आस्ते यदुकुलाम्भोधावाद्योऽनन्तसख: पुमान् ॥ ३५ ॥ यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिता: । क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६ ॥ maṅgalāya ca lokānāṁ kṣemāya ca bhavāya ca āste yadu-kulāmbhodhāv … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.37

posted in: English 0

ŚB 1.14.37 यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषित: । निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिता: ॥ ३७ ॥ yat-pāda-śuśrūṣaṇa-mukhya-karmaṇā satyādayo dvy-aṣṭa-sahasra-yoṣitaḥ nirjitya saṅkhye tri-daśāṁs tad-āśiṣo haranti vajrāyudha-vallabhocitāḥ Synonyms yat — whose; pāda — feet; śuśrūṣaṇa — administration of comforts; mukhya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.24

posted in: English 0

ŚB 1.14.24 विलोक्योद्विग्नहृदयो विच्छायमनुजं नृप: । पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम् ॥ २४ ॥ vilokyodvigna-hṛdayo vicchāyam anujaṁ nṛpaḥ pṛcchati sma suhṛn madhye saṁsmaran nāraderitam Synonyms vilokya — by seeing; udvigna — anxious; hṛdayaḥ — heart; vicchāyam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.20

posted in: English 0

ŚB 1.14.20 दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च । इमे जनपदा ग्रामा: पुरोद्यानाकराश्रमा: । भ्रष्टश्रियो निरानन्दा: किमघं दर्शयन्ति न: ॥ २० ॥ daivatāni rudantīva svidyanti hy uccalanti ca ime jana-padā grāmāḥ purodyānākarāśramāḥ bhraṣṭa-śriyo nirānandāḥ kim aghaṁ darśayanti … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.17

posted in: English 0

ŚB 1.14.17 सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥ १७ ॥ sūryaṁ hata-prabhaṁ paśya graha-mardaṁ mitho divi sasaṅkulair bhūta-gaṇair jvalite iva rodasī Synonyms sūryam — the sun; hata–prabham — its rays declining; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.12

posted in: English 0

ŚB 1.14.12 शिवैषोद्यन्तमादित्यमभिरौत्यनलानना । मामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत् ॥ १२ ॥ śivaiṣodyantam ādityam abhirauty analānanā mām aṅga sārameyo ’yam abhirebhaty abhīruvat Synonyms śivā — jackal; eṣā — this; udyantam — rising; ādityam — unto the sun; abhi — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.10

posted in: English 0

ŚB 1.14.10 पश्योत्पातान्नरव्याघ्र दिव्यान् भौमान् सदैहिकान् । दारुणान् शंसतोऽदूराद्भयं नो बुद्धिमोहनम् ॥ १० ॥ paśyotpātān nara-vyāghra divyān bhaumān sadaihikān dāruṇān śaṁsato ’dūrād bhayaṁ no buddhi-mohanam Synonyms paśya — just see; utpātān — disturbances; nara–vyāghra — O … Read More

Share/Cuota/Condividi:
1 481 482 483 484 485 486 487 635