Srimad-Bhagavatam 1.14.17
ŚB 1.14.17 सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥ १७ ॥ sūryaṁ hata-prabhaṁ paśya graha-mardaṁ mitho divi sasaṅkulair bhūta-gaṇair jvalite iva rodasī Synonyms sūryam — the sun; hata–prabham — its rays declining; … Read More