Brahma Samhita 22
Śrī brahma-saṁhitā 5.22 evaṁ sarvātma-sambandhaṁ nābhyāṁ padmaṁ harer abhūt tatra brahmābhavad bhūyaś catur-vedi catur-mukhaḥ Synonyms evam — thus; sarva–ātma — with all souls; sambandham — related; nābhyām — from the navel; padmam — a lotus; hareḥ— … Read More