Srimad-Bhagavatam 1.6.34

posted in: English 0

ŚB 1.6.34 एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहु: । भवसिन्धुप्लवो द‍ृष्टो हरिचर्यानुवर्णनम् ॥ ३४ ॥ etad dhy ātura-cittānāṁ mātrā-sparśecchayā muhuḥ bhava-sindhu-plavo dṛṣṭo hari-caryānuvarṇanam Synonyms etat — this; hi — certainly; ātura–cittānām — of those whose minds are always full … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.32

posted in: English 0

ŚB 1.6.32 देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३२ ॥ deva-dattām imāṁ vīṇāṁ svara-brahma-vibhūṣitām mūrcchayitvā hari-kathāṁ gāyamānaś carāmy aham Synonyms deva — the Supreme Personality of Godhead (Śrī Kṛṣṇa); dattām — gifted by; imām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.27

posted in: English 0

ŚB 1.6.27 एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मन: । काल: प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २७ ॥ evaṁ kṛṣṇa-mater brahman nāsaktasyāmalātmanaḥ kālaḥ prādurabhūt kāle taḍit saudāmanī yathā Synonyms evam — thus; kṛṣṇa–mateḥ — one who is fully absorbed in thinking of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.23

posted in: English 0

ŚB 1.6.23 सत्सेवयादीर्घयापि जाता मयि द‍ृढा मति: । हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २३ ॥ sat-sevayādīrghayāpi jātā mayi dṛḍhā matiḥ hitvāvadyam imaṁ lokaṁ gantā maj-janatām asi Synonyms sat–sevayā — by service of the Absolute Truth; adīrghayā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.22

posted in: English 0

ŚB 1.6.22 सकृद् यद्दर्शितं रूपमेतत्कामाय तेऽनघ । मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ २२ ॥ sakṛd yad darśitaṁ rūpam etat kāmāya te ’nagha mat-kāmaḥ śanakaiḥ sādhu sarvān muñcati hṛc-chayān Synonyms sakṛt — once only; yat — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.21

posted in: English 0

ŚB 1.6.21 हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति । अविपक्‍वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २१ ॥ hantāsmiñ janmani bhavān mā māṁ draṣṭum ihārhati avipakva-kaṣāyāṇāṁ durdarśo ’haṁ kuyoginām Synonyms hanta — O Nārada; asmin — this; janmani — duration of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.19

posted in: English 0

ŚB 1.6.19 दिद‍ृक्षुस्तदहं भूय: प्रणिधाय मनो हृदि । वीक्षमाणोऽपि नापश्यमवितृप्त इवातुर: ॥ १९ ॥ didṛkṣus tad ahaṁ bhūyaḥ praṇidhāya mano hṛdi vīkṣamāṇo ’pi nāpaśyam avitṛpta ivāturaḥ Synonyms didṛkṣuḥ — desiring to see; tat — that; aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.15

posted in: English 0

ŚB 1.6.15 तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रित: । आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १५ ॥ tasmin nirmanuje ’raṇye pippalopastha āśritaḥ ātmanātmānam ātmasthaṁ yathā-śrutam acintayam Synonyms tasmin — in that; nirmanuje — without human habitation; araṇye — in the forest; pippala … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.13

posted in: English 0

ŚB 1.6.13 नलवेणुशरस्तन्बकुशकीचकगह्वरम् । एक एवातियातोऽहमद्राक्षं विपिनं महत् । घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १३ ॥ nala-veṇu-śaras-tanba- kuśa-kīcaka-gahvaram eka evātiyāto ’ham adrākṣaṁ vipinaṁ mahat ghoraṁ pratibhayākāraṁ vyālolūka-śivājiram Synonyms nala — pipes; veṇu — bamboo; śaraḥ — pens; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.11

posted in: English 0

ŚB 1.6.11 स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥ sphītāñ janapadāṁs tatra pura-grāma-vrajākarān kheṭa-kharvaṭa-vāṭīś ca vanāny upavanāni ca Synonyms sphītān — very flourishing; jana–padān — metropolises; tatra — there; pura — towns; grāma — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.10

posted in: English 0

ŚB 1.6.10 तदा तदहमीशस्य भक्तानां शमभीप्सत: । अनुग्रहं मन्यमान: प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥ tadā tad aham īśasya bhaktānāṁ śam abhīpsataḥ anugrahaṁ manyamānaḥ prātiṣṭhaṁ diśam uttarām Synonyms tadā — at that time; tat — that; aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.8

posted in: English 0

ŚB 1.6.8 अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया । दिग्देशकालाव्युत्पन्नो बालक: पञ्चहायन: ॥ ८ ॥ ahaṁ ca tad-brahma-kule ūṣivāṁs tad-upekṣayā dig-deśa-kālāvyutpanno bālakaḥ pañca-hāyanaḥ Synonyms aham — I; ca — also; tat — that; brahma–kule — in the school … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.4

posted in: English 0

ŚB 1.6.4 प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तम । न ह्येष व्यवधात्काल एष सर्वनिराकृति: ॥ ४ ॥ prāk-kalpa-viṣayām etāṁ smṛtiṁ te muni-sattama na hy eṣa vyavadhāt kāla eṣa sarva-nirākṛtiḥ Synonyms prāk — prior; kalpa — the duration of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.34

posted in: English 0

मृत्यु: सर्वहरश्चाहमुद्भ‍वश्च भविष्यताम् । कीर्ति: श्रीर्वाक्‍च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥ ३४ ॥ mṛtyuḥ sarva-haraś cāham udbhavaś ca bhaviṣyatām kīrtiḥ śrīr vāk ca nārīṇāṁ smṛtir medhā dhṛtiḥ kṣamā Synonyms mṛtyuḥ — death; sarva-haraḥ — all-devouring; ca … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.15.

posted in: English 0

  एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥ evaṁ jñātvā kṛtaṁ karma pūrvair api mumukṣubhiḥ kuru karmaiva tasmāt tvaṁ pūrvaiḥ pūrva-taraṁ kṛtam   Synonyms evam — thus; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.12.

posted in: English 0

  काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥ kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ kṣipraṁ hi mānuṣe loke siddhir bhavati karma-jā   Synonyms kāṅkṣantaḥ — desiring; karmaṇām … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.7.

posted in: English 0

  यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥   yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham   Synonyms yadā yadā — whenever and wherever; hi … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.5.

posted in: English 0

  श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥ śrī-bhagavān uvāca bahūni me vyatītāni janmāni tava cārjuna tāny ahaṁ veda sarvāṇi na tvaṁ vettha paran-tapa   … Read More

Share/Cuota/Condividi:

Devotee of My devotee

There is an abundance of evidence on the effect that in the world of Bhakti the worship of Krishna’s devotee is superior to the worship of the Lord. I’ll give only three scriptural evidences: ye me … Read More

Share/Cuota/Condividi:
1 494 495 496 497 498 499 500 635