Srimad-Bhagavatam 1.19.13
ŚB 1.19.13 राजोवाच rājovāca aho vayaṁ dhanyatamā nṛpāṇāṁ mahattamānugrahaṇīya-śīlāḥ rājñāṁ kulaṁ brāhmaṇa-pāda-śaucād dūrād visṛṣṭaṁ bata garhya-karma Synonyms rājā uvāca — the fortunate King said; aho — ah; vayam — we; dhanya–tamāḥ — most thankful; nṛpāṇām — … Read More