Bhagavad-gita 1.46.

posted in: English 0

  सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्न‍मानसः ॥ ४६ ॥ sañjaya uvāca evam uktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya sa-śaraṁ cāpaṁ śoka-saṁvigna-mānasaḥ Synonyms sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.27.

posted in: English 0

  तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ १७ ॥   tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān kṛpayā parayāviṣṭo viṣīdann idam abravīt   Synonyms tān — all of them; samīkṣya — after seeing; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.26.

posted in: English 0

  तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्। आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा। श्वश‍ुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥ २६ ॥   tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān ācāryān mātulān bhrātṝn putrān pautrān sakhīṁs tathā śvaśurān suhṛdaś caiva senayor ubhayor api   Synonyms tatra — there; apaśyat … Read More

Share/Cuota/Condividi:

Sankirtana – Srila Prabhupada’s Instructions

posted in: English 0

    Remembering Srila Prabhupada’s Instructions The Birla family had traditionally been the richest in India. Srila Prabhupada called them “the best organized family in the world,” and said, “Nobody can measure their wealth.” In 1971 … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.23. yotsyamānān avekṣe ’haṁ

posted in: English 0

  योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥ yotsyamānān avekṣe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ   Synonyms yotsyamānān — those who will be fighting; avekṣe — let me … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.14. tataḥ śvetair hayair yukte

posted in: English 0

  ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥ tataḥ śvetair hayair yukte mahati syandane sthitau mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ   Synonyms tataḥ — thereafter; śvetaiḥ — with … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.12. tasya sañjanayan harṣaṁ

posted in: English 0

  तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्च‍ैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥ tasya sañjanayan harṣaṁ kuru-vṛddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān   Synonyms tasya — his; sañjanayan — increasing; harṣam — cheerfulness; kuru-vṛddhaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.11. ayaneṣu ca sarveṣu

posted in: English 0

  अयनेषु च सर्वेषु यथाभागवमस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥ ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi   Synonyms ayaneṣu — in the strategic points; ca — also; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.9.

posted in: English 0

  अन्ये च बहवः श‍ूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥ anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ nānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ   Synonyms anye — others; ca — also; bahavaḥ — in great numbers; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.7. asmākaṁ tu viśiṣṭā ye

posted in: English 0

  अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते ॥ ७ ॥ asmākaṁ tu viśiṣṭā ye tān nibodha dvijottama nāyakā mama sainyasya saṁjñārthaṁ tān bravīmi te   Synonyms asmākam — our; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.5. dhṛṣṭaketuś cekitānaḥ

posted in: English 0

  धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥ dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān purujit kuntibhojaś ca śaibyaś ca nara-puṅgavaḥ   dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — also; vīrya-vān … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.2. dṛṣṭvā tu pāṇḍavānīkaṁ

posted in: English 0

  सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥ sañjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā ācāryam upasaṅgamya rājā vacanam abravīt sañjayaḥ uvāca — Sañjaya said; dṛṣṭvā — after … Read More

Share/Cuota/Condividi:

Tejasvi, meaning

posted in: English 0

#Tejasvi   तेजस्विन् adj. tejasvin brilliant   तेजस्विन् adj. tejasvin spirited   तेजस्विन् adj. tejasvin bright   तेजस्वी adj. tejasvI vibrant   तेजस्विन् adj. tejasvin powerful   तेजस्विन् adj. tejasvin effervescent   तेजस्विन् adj. tejasvin sharp … Read More

Share/Cuota/Condividi:

Tada, meaning

posted in: English 0

#tada   तदा adverb tadA then   तदा adverb tadA at that time   ताडन n. tADana stroke   ताडनी f. tADanI bat   तदानीम् indecl. tadAnIm at that time   तदानीम् indecl. tadAnIm then   … Read More

Share/Cuota/Condividi:

Sapana, meaning

posted in: English 0

#Sapana सपण adj. sapaNa accompanied with a wager   शपन n. zapana abuse   शपन n. zapana reviling   शपन n. zapana asseveration by oath or ordeal   शपन n. zapana curse   शपन n. zapana … Read More

Share/Cuota/Condividi:

Recipe: Laddhu

posted in: English 0

  Besan Laddu Recipe Preparation time : 10 mins Cooking time : 10-15 mins Makes : 20 (depending upon size of balls/ladoo) Ingredients : Besan / Chickpea flour/ 1 cup Powdered Sugar : 3/4 cup Ghee … Read More

Share/Cuota/Condividi:

Iva, meaning

posted in: English 0

  1 iva ind. (fr. pronominal base 3. %{i}) , like , in the same manner as (in this sense = %{yathA} , and used correlatively to %{tathA}) ; as it were , as if (e.g. … Read More

Share/Cuota/Condividi:

apah, meaning

posted in: English 0

अपहन्ति verb 2, 1, apahanti { apa- han } cut off   अपहर्तृ m. apahartR carrying off   अपह्नुते verb 2, 1 apahnute { apa- hnu } deny   अपह्नुति f. apahnuti denial   अपहरण n. … Read More

Share/Cuota/Condividi:

Recipe: Penne pasta with peppers

posted in: English 0

      Choose a green, yellow and red pepper whole, wash them and put them in the oven until the peel has become dark. Remove them from the oven, let them cool, peel them and … Read More

Share/Cuota/Condividi:

Krishna Book Index

Krishna Book, Index   Chapter 1, The Advent of Lord Kṛṣṇa Chapter 2, Prayers by the Demigods for Lord Kṛṣṇa in the Womb Chapter 3, The Birth of Lord Kṛṣṇa Chapter 5, The Meeting of Nanda … Read More

Share/Cuota/Condividi:
1 271 272 273 274 275 276 277 434