Srimad-Bhagavatam 1.4.8
ŚB 1.4.8 स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् । अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ ८ ॥ sa go-dohana-mātraṁ hi gṛheṣu gṛha-medhinām avekṣate mahā-bhāgas tīrthī-kurvaṁs tad āśramam Synonyms saḥ — he (Śukadeva Gosvāmī); go–dohana–mātram — only for the time of … Read More
Srimad-Bhagavatam 1.4.5
ŚB 1.4.5 दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् । तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टे: ॥ ५ ॥ dṛṣṭvānuyāntam ṛṣim ātmajam apy anagnaṁ devyo hriyā paridadhur na sutasya citram tad vīkṣya pṛcchati munau … Read More
Srimad-Bhagavatam 1.4.6
ŚB 1.4.6 कथमालक्षित: पौरै: सम्प्राप्त: कुरुजाङ्गलान् । उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ ६ ॥ katham ālakṣitaḥ pauraiḥ samprāptaḥ kuru-jāṅgalān unmatta-mūka-jaḍavad vicaran gaja-sāhvaye Synonyms katham — how; ālakṣitaḥ — recognized; pauraiḥ — by the citizens; samprāptaḥ — reaching; kuru–jāṅgalān … Read More
Srimad-Bhagavatam 1.4.7
ŚB 1.4.7 कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह । संवाद: समभूत्तात यत्रैषा सात्वती श्रुति: ॥ ७ ॥ kathaṁ vā pāṇḍaveyasya rājarṣer muninā saha saṁvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ Synonyms katham — how is it; vā — … Read More
Srimad-Bhagavatam 1.4.3
ŚB 1.4.3 कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना । कुत: सञ्चोदित: कृष्ण: कृतवान् संहितां मुनि: ॥ ३ ॥ kasmin yuge pravṛtteyaṁ sthāne vā kena hetunā kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṁhitāṁ muniḥ Synonyms kasmin — in … Read More
Srimad-Bhagavatam 1.4.4
ŚB 1.4.4 तस्य पुत्रो महायोगी समदृङ्निर्विकल्पक: । एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥ tasya putro mahā-yogī sama-dṛṅ nirvikalpakaḥ ekānta-matir unnidro gūḍho mūḍha iveyate Synonyms tasya — his; putraḥ — son; mahā–yogī — a great devotee; … Read More
Srimad-Bhagavatam 1.4.1
ŚB 1.4.1 व्यास उवाच इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् । वृद्ध: कुलपति: सूतं बह्वृच: शौनकोऽब्रवीत् ॥ १ ॥ vyāsa uvāca iti bruvāṇaṁ saṁstūya munīnāṁ dīrgha-satriṇām vṛddhaḥ kula-patiḥ sūtaṁ bahvṛcaḥ śaunako ’bravīt Synonyms vyāsaḥ — Vyāsadeva; uvāca … Read More
A Sidelong Glance – Index
The files listed here are not accessible online. You can buy the book by clicking here Introduction A devotee should give up enthusiasm for big endeavors A Sidelong Glance – An Aksauhini Aranyaka Portion Of … Read More
Bhagavad-gita 3.19.
तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरूषः ॥ १९ ॥ tasmād asaktaḥ satataṁ kāryaṁ karma samācara asakto hy ācaran karma param āpnoti pūruṣaḥ Synonyms tasmāt — therefore; asaktaḥ — without attachment; satatam … Read More
Bhagavad-gita 3.15.
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥ karma brahmodbhavaṁ viddhi brahmākṣara-samudbhavam tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣṭhitam Synonyms karma — work; brahma — from the Vedas; udbhavam — produced; … Read More