Samksepa-arcana-paddhati (incompleto)

 

El canto de los santos nombres conduce a la perfección total, pero en la vida devocional las diversas actividades relacionadas con las arcanas son muy importantes.

Por la mañana, después de lavarse, el sadhaka debe sentarse en un asana mirando hacia el este. Tocando el agua en tu panca-patra, invocas todos los tirthas cantando este mantra:

gange ca yamune caiva

godavari sarasvati

narmade sindho kaveri

jale ‘smin sannidhim kuru

Rociando agua sobre tu cabeza, luego realiza la acamana recitando, om sri visnuh, om sri visnuh. Luego marca tu cuerpo en doce puntos con la gopicandana mientras recita:

lalate kesavam dhyayen

narayanam athodare

vaksah-sthale madhavam tu

govindam kantha-kupake

visnum ca daksine kuksau

bahau ca madhusudanam

trivikramam kandhare tu

vamanam vama-parsvake

sridharam vama bahau tu

hrsikesam ca kandhare

prsthe tu padma-nabham ca

katyam damodaram nyaset

tat praksalana-toyam tu

vasudevaya murdhani

Primero haz el guru-puja, meditando en tu guru de esta manera:

pratah sriman-navadvipe

dvi-netram dvi-bhujam gurum

varabhaya-pradam santam

smaret tan-nama-purvakam

Sri Caitanya Mahaprabhu se sienta bajo un pabellón enjoyado. A Su derecha se sienta Nityananda Prabhu ya Su izquierda Gadadhara Pandita. Enfrente, de pie a la derecha, está Advaita Prabhu ofreciendo oraciones con las manos juntas. También mirando a la izquierda de pie está Srivasa Pandita sosteniendo una sombrilla. Sri Gurudeva se sienta en un altar debajo.

Medita así, sentado junto a Sri Gurudeva, y realizando las arcanas, ofrece dieciséis objetos mientras cantas el mantra adecuado.

idam asanam aim gurudevaya namah

idam padyam aim gurudevaya namah

idam arghyam aim gurudevaya namah

idam acamaniyam aim gurudevaya namah

idam madhuparkah aim gurudevaya namah

idam punaracamaniyam aim gurudevaya namah

idam snaniyam aim gurudevaya namah

idam sottariya vastram aim gurudevaya namah

idam abharanam aim gurudevaya namah

idam gandhah aim gurudevaya namah

idam dhupah aim gurudevaya namah

idam dipah aim gurudevaya namah

idam sacandana aim gurudevaya namah

idam naivedyam aim gurudevaya namah

idam paniyajalam aim gurudevaya namah

idam punaracamaniyam aim gurudevaya namah

idam tambulam aim gurudevaya namah

idam sarvam aim gurudevaya namah

Después de ofrecer estos artículos, cante el guru-gayatri-mantra:

aim gurudevaya vidmahe krishnanandaya dhimahi

tan no guruh pracodayat

Después de esto, se ofrecen reverencias al gurú recitando:

om ajnana-timirandhasya

jnananjana-salakaya

caksur unmilitam yena

tasmai sri-gurave namah

Luego rinda homenaje a los Vaisnavas cantando:

vancha-kalpa-tarubhyas ca

krpa-sindhubhya eva ca

patitanam pavanebhyo

vaisnavebhyo namo namah

Después de esta, adore Sri Gauranga, quien está completo en el Panca-tattva con este mantra:

sriman mauktikadama-vaddha-

cikuram susmera-candrananam

sri-khanda-guru-caru-citra-

vasanam srag divya-bhusancitam

nrtyavesa-rasanumoda-

madhuram kandarpa-vesojjvalam

caitanyam kanaka-dyutim

nija-janaih samsevyamanam bhaje

Adora a Gauranga así:

idam asanam klim krishna-caitanyaya namah

idam padyam klim krishna-caitanyaya namah

idam arghyam klim krishna-caitanyaya namah

idam acamaniyam klim krishna-caitanyaya namah

idam madhuparkah klim krishna-caitanyaya namah

idam punar acamaniyam klim krishna-caitanyaya namah

idam snaniyam krishna-caitanyaya namah

idam sottariya vastram klim krishna-caitanyaya namah

idam abharanam klim krishna-caitanyaya namah

idam gandhah klim krishna-caitanyaya namah

idam dhupah klim krishna-caitanyaya namah

idam dipah klim krishna-caitanyaya namah

idam sacandana-puspam klim krishna-caitanyaya namah

idam sacandana-tulasi klim krishna-caitanyaya namah

idam naivedhah klim krishna-caitanyaya namah

idam paniyajalam klim krishna-caitanyaya namah

idam punaracamaniyam klim krishna-caitanyaya namah

idam tambulam klim krishna-caitanyaya namah

idam malyam klim krishna-caitanyaya namah

idam sarvam klim krishna-caitanyaya namah

Luego el gaura-gayatri-mantra:

klim krishna-caitanyaya vidmahe visvambharaya dhimahi

tan no gaurah pracodayat

Luego rinde homenaje a Gaurasundara con este mantra:

ananda-lila-maya-vigrahaya

hemabha-divyacchavi-sundaraya

tasmai maha-prema rasa-pradaya

caitanya-candraya namo namaste

…………..

 

Esta es una sección del libro “Bhajana Rahasya”, de Bhaktivinode Thakura.

Para comprar el libro completo, haga clic arriba

 

 

Post view 77 times

Share/Cuota/Condividi:
Subscribe
Notify of
0 Adds or Replies
Oldest
Newest Most Voted
Inline Feedbacks
View all comments